한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मानवस्य सृजनशीलतां पूर्णतया प्रतिस्थापयितुं न शक्यते" इति यानाकुरा अवदत् "ए.आइ. अमरत्वस्य अवधारणा उपन्यासे विरोधाभासरूपेण चित्रिता अस्ति, यस्मिन् मानवजातेः जीवनस्य परमलक्ष्यस्य अन्वेषणं कर्तुं, कालमरणयोः अवगमनं च कर्तुं प्रयतते
"यदि एआइ अमरत्वं प्राप्तुं शक्नोति तर्हि मानवजातेः अन्तिमा आशा भविष्यति," यानाकुरा अवदत्, "किन्तु किं वयं वास्तवमेव एआइ स्वीकुर्वितुं शक्नुमः यत् सदा जीवति? अन्ते अस्माकं जीवनं आत्मानं च किं प्रतिस्थाप्यते , मनुष्यान् प्रतिबिम्बयति? ' जीवनस्य अनन्तकालस्य विज्ञानस्य प्रौद्योगिक्याः च विकासस्य विषये भयं जिज्ञासा च।
“बाल्यकालात् एव मम साहित्यिकग्रन्थानां पठनं बहु रोचते स्म, विशेषतः फॉक्नर्, नबोकोव्, नैपॉल इत्यादीनां कृतीनां पठनं मम प्रियम्” इति यानाकुरा स्मरणं करोति यत् “तेषां कृतीनां कारणात् मानवस्य अर्थस्य गहनतया अवगमनं जातम् ." सः मन्यते यत् साहित्यकृतयः अस्मान् स्वजीवनं समाजं च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति, जीवनस्य अर्थस्य विषये चिन्तयितुं च प्रेरयितुं शक्नुवन्ति।
"ए.आइ.-प्रौद्योगिक्याः उन्नतिः अस्माकं जीवनं अधिकं सुलभं कृतवती, परन्तु एतेन नूतनाः आव्हानाः अपि आगताः" इति यानाकुरा व्याख्यातवान् "अस्माकं कृते प्रौद्योगिक्याः नैतिकतायाश्च मध्ये सन्तुलनं अन्वेष्टव्यम्" इति मनुष्याः प्रौद्योगिक्याः विकासं कुर्वन् नैतिकनैतिकविषयेषु चिन्तयितुं।
"विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः अपरिवर्तनीयः प्रवृत्तिः अस्ति" इति यानाकुरा अवदत्, "किन्तु एआइ-प्रौद्योगिक्याः सामाजिकप्रभावात् अस्माभिः सावधानता भवितव्या" इति मानवजीवनस्य उन्नयनार्थं प्रौद्योगिक्याः उपयोगः कथं करणीयः , तस्मिन् च अधिकं अवलम्बनं न कर्तव्यम्।
विज्ञानकथाग्रन्थेषु यानाकुरा विज्ञानस्य प्रौद्योगिक्याः च विकासाय स्वस्य चिन्ताम् अपेक्षां च प्रकटितवान् । "एआइ-प्रौद्योगिक्याः उन्नतिः नूतनानां सांस्कृतिकसामाजिकरूपाणां उद्भवं जनयितुं शक्नोति, परन्तु अस्माभिः प्रौद्योगिक्याः अतिनिर्भरतायाः सावधानता भवितव्या, जनानां मध्ये संचारं स्थापयितुं च प्रयत्नः करणीयः" इति सः अवदत् प्रौद्योगिक्या सह सामाजिकविकासेन आनितानां जटिलतानां च चुनौतीनां च सह।
यानाकुरा इत्यस्य कृतीषु न केवलं कृत्रिमबुद्धेः प्रौद्योगिकीविकासस्य अन्वेषणं भवति, अपितु जीवनस्य अर्थस्य अन्वेषणं मानवानाम् अपि अन्वेषणं भवति । सः मन्यते यत् विज्ञानस्य प्रौद्योगिक्याः च विकासः अपरिहार्यः अस्ति, परन्तु प्रौद्योगिक्याः विकासे नैतिक-नैतिक-विषयेषु चिन्तनं करणीयम्, जनानां मध्ये संचारस्य भावनात्मकसम्बन्धस्य च निर्वाहार्थं प्रयत्नः करणीयः |. तस्य कृतयः अस्मान् स्मारयन्ति यत् एआइ-प्रौद्योगिकी कियत् अपि उन्नता भवतु, जीवनस्य अर्थः मानवहृदयेषु सर्वदा सर्वाधिकं महत्त्वपूर्णं साधनं भविष्यति।