한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोबिन् ली इत्यस्य मतं यत् बृहत् आदर्शानां मध्ये अन्तरं बहुआयामी अस्ति । अवगमन, जननम्, तर्कः, स्मृतिः इत्यादीनां क्षमतानां अन्तरं जनान् प्रायः एतेषु पक्षेषु तुलनासु अधिकं ध्यानं दातुं प्रेरयति, परन्तु व्ययः, तर्कवेगः इत्यादीनां आयामानां अवहेलनां करोति यद्यपि केचन आदर्शाः समानस्तरस्य कार्यक्षमतां प्राप्तवन्तः तथापि तेषां उच्चव्ययस्य, मन्दस्य अनुमानवेगस्य च कारणेन ते उन्नतमाडलात् न्यूनाः सन्ति
सः अपि व्याख्यातवान् यत्, “बृहत् आदर्शयुगात् पूर्वं सर्वे मुक्तस्रोतस्य अर्थात् निःशुल्कं न्यूनव्ययस्य च अभ्यस्ताः आसन्” इति । यथा, मुक्तस्रोतस्य linux, यतः भवतः समीपे पूर्वमेव सङ्गणकः अस्ति, linux इत्यस्य उपयोगः निःशुल्कः अस्ति । परन्तु सर्वेषु क्षेत्रेषु एतत् न भवति बृहत् मॉडल् अनुमानम् अतीव महती प्रक्रिया अस्ति, तथा च मुक्तस्रोत मॉडल् गणनाशक्तिं न ददाति भवद्भिः स्वकीयं उपकरणं क्रेतव्यं भवति, यत् कम्प्यूटिंग् शक्तिः कुशलं उपयोगं प्राप्तुं न शक्नोति “मुक्तस्रोतप्रतिरूपं कार्यक्षमतायाः दृष्ट्या कार्यक्षमं नास्ति।”
रोबिन् ली इत्यस्य मतं यत् शिक्षणं वैज्ञानिकसंशोधनम् इत्यादिषु क्षेत्रेषु मुक्तस्रोतप्रतिरूपं बहुमूल्यं भवति परन्तु वाणिज्यिकक्षेत्रे यदा दक्षतायाः, प्रभावशीलतायाः, न्यूनतमव्ययस्य च अन्वेषणं भवति तदा मुक्तस्रोतप्रतिरूपस्य कोऽपि लाभः नास्ति सः भिन्न-भिन्न-प्रतिमानानाम् विकास-दिशानां विश्लेषणं कृतवान्, बुद्धिमान् एजेण्ट्-जनाः भविष्यस्य विकासस्य प्रमुखदिशा इति मन्यते स्म । कृत्रिमबुद्धिप्रौद्योगिक्याः माध्यमेन मनुष्याणां यन्त्राणां च एकीकरणं प्राप्तुं शक्यते, येन यन्त्राणि स्वतन्त्रतया कार्यं सम्पन्नं कर्तुं शक्नुवन्ति ।
रोबिन् ली इत्यस्य मतं यत् एआइ-प्रौद्योगिक्याः उन्नत्या भविष्यस्य समाजः बुद्धिविषये अधिकं निर्भरः भविष्यति, बुद्धिः च महत्त्वपूर्णां भूमिकां निर्वहति, क्रमेण पारम्परिककार्यपद्धतीनां स्थाने च स्थास्यति सः अवदत् यत् "यद्यपि "बहवः जनाः बुद्धिमान् एजेण्ट्-विकासदिशि आशावादीः सन्ति तथापि अद्यत्वे बुद्धिमान् एजेण्ट्-जनाः सहमतिः न भवन्ति बृहत् आदर्शाः।
रोबिन् ली इत्यस्य मतं प्रतिबिम्बयति यत् कृत्रिमबुद्धेः युगे कार्यक्षमता, प्रभावशीलता च मूललक्ष्यं जातम् । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा वयं अधिकानि नवीनसफलतानि अधिकशक्तिशालिनः एआइ-अनुप्रयोगाः च द्रक्ष्यामः |