समाचारं
मुखपृष्ठम् > समाचारं

कृत्रिमबुद्धिः शिक्षां परिवर्तयति : शिक्षकस्य भागीदारः, अथवा “कार्य-चोरी”?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा, ऑस्टिन्-नगरस्य आल्फा-उच्चविद्यालये छात्राः एप्-आधारितस्य “ए.आइ.-ट्यूटर”-इत्यस्य उपयोगेन स्वस्य शैक्षणिक-प्रदर्शने महतीं सुधारं कृतवन्तः । एतेन कदमेन शिक्षायां कृत्रिमबुद्धेः विशालक्षमतायाः विषये अपि चिन्ता उत्पन्ना । कैलिफोर्निया-देशस्य पीस् प्राथमिकविद्यालये द्वितीयश्रेणीयाः छात्रः गैलोवे इत्यनेन शिक्षणस्य उत्साहः महत्त्वपूर्णतया सुधारितः अस्ति तथा च एआइ-शिक्षा-उत्पादानाम् माध्यमेन शिक्षणस्य अनन्तरं अधिकं केन्द्रितः अस्ति एते प्रकरणाः शिक्षायां ए.आइ.

परन्तु एआइ इत्यस्य उद्भवेन अपि काश्चन चिन्ताः उत्पन्नाः सन्ति । केचन जनाः चिन्तयन्ति यत् एआइ-शिक्षा-उत्पादानाम् अति-निर्भरतायाः कारणेन छात्राणां प्रौद्योगिक्याः उपरि निर्भरता, शॉर्टकट्-शिक्षण-प्रतिरूपस्य निर्माणं, अन्ततः शैक्षिक-समतायाः विषयः च व्यापकः भवितुम् अर्हति तदतिरिक्तं केचन विशेषज्ञाः सावधानं कुर्वन्ति यत् एआइ-शिक्षा-उत्पादानाम् पूर्वाग्रहाः भवितुम् अर्हन्ति, येन असन्तोषजनकाः शिक्षण-परिणामाः प्राप्यन्ते ।

किं "एआइ शिक्षकाः" शिक्षकानां स्थाने स्थातुं शक्नुवन्ति ? सम्प्रति एतत् प्रतीयते यत् एआइ-उपकरणाः अधिकं बूस्टर इव सन्ति, येन शिक्षकाः स्वकार्यं कुशलतया सम्पन्नं कर्तुं साहाय्यं कुर्वन्ति तथा च छात्रैः सह संवादं कर्तुं अधिकं समयं मुक्तं कुर्वन्ति। ब्रिटिशसर्वकारस्य निवेशयोजना शिक्षकानां उपरि भारं न्यूनीकर्तुं एआइ-उपकरणानाम् विकासे अनुप्रयोगे च केन्द्रीभूता भविष्यति।

अमेरिकनशिक्षाप्रकाशकस्य twinkl इत्यस्य सर्वेक्षणे ज्ञायते यत् एआइ-प्रौद्योगिकी शिक्षकानां कार्यभारं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति तथा च पाठस्य सज्जीकरणे गृहकार्यस्य संशोधने च बहुकालं रक्षितुं शक्नोति। प्रोफेसर कार्लटन ओक्वेण्डो इत्यनेन उल्लेखितम् यत् एआइ-उपकरणाः छात्राणां शिक्षकाणां च सहायतां कर्तुं शक्नुवन्ति चेदपि ते कदापि मानवीयसम्बन्धानां स्थाने न स्थास्यन्ति। सा मन्यते यत् प्रौद्योगिकी अस्मान् कतिपयानि कार्याणि साधयितुं साहाय्यं कर्तुं शक्नोति, परन्तु वास्तविकः मानवीयः अन्तरक्रिया बालानाम् विकासाय महत्त्वपूर्णः अस्ति।

एआइ इत्यस्य भविष्यस्य विकासदिशा ध्यानस्य योग्या अस्ति। यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा एआइ शैक्षिक-उत्पादाः महत्त्वपूर्णां भूमिकां निर्वहन्ति, मानव-शिक्षकैः सह मिलित्वा छात्राणां कृते उत्तमं शिक्षण-वातावरणं निर्मास्यन्ति |.