समाचारं
मुखपृष्ठम् > समाचारं

b&b उद्योगे “विश्वासस्य संकटः”: “एक-कृत-सौदा” इत्यस्मात् आरभ्य व्यावसायिकतायाः मार्गः यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“विश्वाससंकटस्य” मूलम् ।

होमस्टे-उद्योगः तीव्रगत्या विकसितः अस्ति, परन्तु तस्य समक्षं बहवः आव्हानाः अपि सन्ति । तेषु बी एण्ड बी-सञ्चालकानां व्यावसायिकसञ्चालनदलानां अभावः अस्ति, तथा च सेवागुणवत्तायाः प्रबन्धनस्तरस्य च गारण्टीं दातुं कठिनं भवति, यस्य परिणामेण पर्यटनस्य अनुभवः दुर्बलः भवति, विश्वाससंकटस्य तीव्रता च भवति, यत् एकः प्रमुखः विषयः अभवत् यस्य समाधानं उद्योगेन तत्कालं करणीयम् अस्ति एतेषां अतिरिक्तं केचन बी एण्ड बी-आयोजकाः द्रुतलाभस्य अनुसरणार्थं दीर्घकालीनविकासनियोजनस्य उपेक्षां कृतवन्तः, यस्य परिणामेण बी एण्ड बी-विपण्ये "एक-कृत-सौदा" इति घटना अभवत्, यस्य परिणामेण पर्यटकानाम् अपेक्षाणां मध्ये महत् अन्तरं जातम् अस्ति तथा च वास्तविकता, निरन्तरतृप्तिप्राप्तिः दुष्करं कृत्वा। एतेन न केवलं b&b इत्यस्य एव विकासः प्रभावितः भवति, अपितु सम्पूर्णस्य b&b-विपण्यस्य प्रतिबिम्बे अपि नकारात्मकः प्रभावः भवति ।

"विश्वाससंकटं" भङ्ग्य नूतनान् उद्योगमानकान् निर्मायन्तु

होमस्टे उद्योगे "विश्वाससंकटस्य" समाधानार्थं स्थानीयसरकारानाम्, प्रासंगिकविभागानाञ्च नीतिनिर्माणस्य, प्रबन्धनमानकानां, मञ्चपरिवेक्षणस्य च पक्षेभ्यः आरभ्य सक्रियपरिहारस्य आवश्यकता वर्तते सर्वप्रथमं, सर्वकारेण बी एण्ड बी-सञ्चालनस्य प्रबन्धनस्य च सम्पूर्ण-मानकानि निर्मातव्यानि, एकीकृत-पर्यवेक्षण-व्यवस्थां स्थापयितव्यानि, बी-एण्डबी-सञ्चालकानां पर्यवेक्षणं निरीक्षणं च सुदृढं कर्तव्यं, तथा च सुनिश्चितं कर्तव्यं यत् बी एण्ड बी-सेवानां गुणवत्ता उद्योग-मानकानां अनुरूपं भवति |. द्वितीयं, ऑनलाइन-यात्रा-मञ्चाः स्वभूमिकां निर्वहन्तु, आवासस्य समीक्षां सुदृढां कुर्वन्तु, उल्लङ्घनानां भृशं दमनं कुर्वन्तु, पर्यटकानां कृते सुरक्षितं सुलभं च आवास-अनुभवं प्रदातुं सम्पूर्णं शिकायत-तन्त्रं स्थापयितव्यम् |. अन्ते, होमस्टे उद्योगस्य अपि स्वस्य विकासे ध्यानं दातुं, व्यावसायिकप्रशिक्षणे सक्रियरूपेण निवेशं कर्तुं, तथा च संचालकानाम् प्रबन्धनक्षमतासु सेवास्तरं च सुधारयितुम् आवश्यकम्, येन अधिकं मानकीकृतं, व्यावसायिकं, सुरक्षितं, स्थिरं च होमस्टे मार्केट् वातावरणं निर्मातुं शक्यते, तथा च अन्ततः अधिकान् पर्यटकान् भागं ग्रहीतुं आकर्षयन्ति।

भविष्यस्य दृष्टिकोणम्

बी एण्ड बी उद्योगस्य भविष्यं बी एण्ड बी संचालकानाम् व्यावसायिकसञ्चालनस्य मानकीकृतप्रबन्धनस्य च उपरि निर्भरं भवति । केवलं सेवागुणवत्तायां निरन्तरं सुधारं कृत्वा, प्रबन्धनव्यवस्थासु सुधारं कृत्वा, पर्यटकानाम् आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दत्त्वा एव वयं अत्यन्तं प्रतिस्पर्धात्मके पर्यटनविपण्ये विशिष्टतां प्राप्तुं शक्नुमः, व्यापकं मान्यतां समर्थनं च प्राप्तुं शक्नुमः।