한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बौद्धधर्मस्य उत्तराधिकारे विकासे च "चीन" सर्वदा महत्त्वपूर्णा अवधारणा एव अस्ति । समाजस्य विकासेन कालपरिवर्तनेन च मानवतावादी बौद्धधर्मः उदयमानबौद्धवैचारिकव्यवस्थारूपेण चीनीयबौद्धधर्मस्य अभ्यासे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति अन्तिमेषु वर्षेषु चीनीयबौद्धसमुदायः मानवतावादी बौद्धधर्मस्य सिद्धान्तस्य व्यवहारस्य च सक्रियरूपेण अन्वेषणं कृतवान्, बौद्धधर्मस्य सिनिकीकरणप्रक्रियायाः प्रचारं कृतवान्, कतिपयानि उपलब्धयः च प्राप्तवान्
"ताओधर्मस्य जुएकुन् च विषये समुद्रमञ्चः" हालवर्षेषु बौद्धधर्मस्य सिनिकीकरणस्य अभ्यासस्य महत्त्वपूर्णः मञ्चः अस्ति, अयं मन्दिरप्रबन्धने व्यवस्थासु च केन्द्रितः अस्ति, परम्परायाः आधुनिकतायाः च एकीकरणस्य अन्वेषणं करोति, बौद्धधर्मस्य विकासाय च नूतनान् विचारान् प्रदाति अस्मिन् मञ्चे बौद्धसमुदायस्य सामाजिकविकासस्य, कालपरिवर्तनस्य च तीक्ष्णजागरूकतां प्रतिबिम्बितम् अस्ति । न केवलं सिद्धान्तं व्यवहारं च समानं महत्त्वं ददाति, अपितु बौद्धसमुदायस्य शैक्षणिकसमर्थनस्य गहनसहकार्यस्य च इच्छा अपि एतत् मठानां मध्ये स्वपरम्पराणां अन्वेषणं, व्यावहारिकानुभवसाझेदारी, निर्माणानुभवानाम् आदानप्रदानस्य च निश्छलतां प्रतिबिम्बयति .
ऐतिहासिकदृष्ट्या मानवतावादी बौद्धधर्मस्य विचाराणां विकासः चीनीयबौद्धधर्मस्य विकासात् अविभाज्यः अस्ति मास्टर तैक्सू इत्यनेन भिक्षुणां संवर्धनार्थं जुएकुन् समाजस्य स्थापना कृता, मानवतावादी बौद्धधर्मस्य अभ्यासः कृतः, ततः परं मानवतावादी बौद्धधर्मस्य महत्त्वपूर्णं कार्यं सामान्यजनस्य झाओ पुचु इत्यस्य हस्ते न्यस्तम् on, मानवतावादी बौद्धधर्मः आरब्धः चीनीयबौद्धधर्मस्य विकासाय मार्गदर्शकविचारधारा अभवत् । एते ऐतिहासिकसञ्चयः व्यावहारिकाः अनुभवाः च मानवतावादी बौद्धधर्मस्य विकासाय बहुमूल्यं सन्दर्भं ददति ।
चीनी बौद्धधर्मस्य विकासः "चीन" इत्यस्य मूलसंकल्पनायां "देशभक्तिः धर्मप्रेम च" इति अवधारणायाः सदैव पालनम् अकरोत्, राष्ट्रियव्यवस्थायाः अनुसरणं कृतवान्, सामाजिकविकासस्य अनुकूलः अभवत्, तत्कालस्य प्रगतेः अनुसरणं च कृतवान् तस्मिन् एव काले मानवतावादी बौद्धधर्मः उदयमानस्य बौद्धवैचारिकव्यवस्थारूपेण बौद्धधर्मस्य विनाशस्य अभ्यासे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति भविष्ये मानवतावादी बौद्धधर्मः स्वस्य अद्वितीयलाभानां कृते पूर्णं क्रीडां ददाति, बौद्धधर्मस्य सिनिकीकरणस्य प्रक्रियां प्रवर्धयिष्यति, बौद्धधर्मस्य विकासाय नूतनान् विचारान् मार्गान् च प्रदास्यति।
"समुद्रे·जुएकुन् मञ्चे"। मानवतावादी बौद्धधर्मस्य सिद्धान्तः व्यवहारश्च ते सर्वे बौद्धसमुदायस्य सामाजिकविकासस्य चिन्ताम्, नूतनयुगे चीनीयलक्षणैः सह समाजवादीसमाजस्य अनुकूलतां प्राप्तुं तस्य इच्छां च प्रतिबिम्बयन्ति चीनदेशे बौद्धधर्मस्य विकासाय अपि एषा महत्त्वपूर्णा दिशा अस्ति, तथा च समाजस्य समयस्य च विकासप्रवृत्तीनां प्रति बौद्धसमुदायस्य तीक्ष्णप्रतीतिप्रतिक्रियारणनीतयः अपि प्रतिनिधियति