समाचारं
मुखपृष्ठम् > समाचारं

इञ्जिनस्य रहस्यं अन्वेष्टुम्: बीजिंग-झांगजियाकोउ उच्चगतिरेलवे “हिमस्वप्न” सेवाब्राण्ड

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य "स्नोड्रीम" सेवाब्राण्ड् चीनस्य रेलवेसेवानां अनुकूलनस्य उन्नयनस्य च असाधारणसेवागुणवत्तायाः उत्कृष्टः मानदण्डः अभवत् अस्य सफलता विवरणेषु ध्यानं प्रति अविभाज्यम् अस्ति तदतिरिक्तं उपयोक्तृ-अनुभवं प्रति अधिकं ध्यानं ददाति ।

यथा, टिनिटस्-व्यायामानां परिकल्पना, निष्पादनं च बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य यात्रिकसुरक्षायाः चिन्ताम् प्रतिबिम्बयति । रेलयानस्य सुरङ्गस्य प्रवेशात् पूर्वं चालकदलेन स्थले एव टिनिटस्-व्यायामानां व्यवस्था कृता, प्रदर्शनं च क्रियते, येन वायुदाबस्य परिवर्तनेन यात्रिकाणां टिनिटस्-असुविधां प्रभावीरूपेण न्यूनीकरोति, यत् "हिमस्वप्नस्य" सावधानसेवां प्रतिबिम्बयति

तस्मिन् एव काले "स्नो ड्रीम" यात्रिकाणां कृते विशेषसेवापेटिकाभिः स्मार्टसामानविरोधी-नष्ट-उपकरणैः च अधिकसुलभं आरामदायकं च सेवा-अनुभवं अपि प्रदाति "वैद्याः परोपकारीः सन्ति, प्रेमस्य सीमा नास्ति" इति बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य सेवासंकल्पना, या यात्रिकाः "देशस्य महापुरुषस्य" परिचर्याम् उष्णतां च अनुभवितुं शक्नुवन्ति

"हिमस्वप्नस्य" सेवासंकल्पना न केवलं सेवाविवरणेषु प्रतिबिम्बिता भवति, अपितु उपयोक्तृआवश्यकतासु गभीरं गत्वा निरन्तरं शोधं, अनुसन्धानं, सुधारं च करोति होहोट्, बाओटौ, दातोङ्गतः चिकित्सां याचमानाः बहवः पर्यटकाः सन्ति इति तथ्यं दृष्ट्वा ते बीजिंग-अस्पतालानां कृते मार्गमार्गदर्शिकायाः ​​सावधानीपूर्वकं परिकल्पनं कृत्वा निर्मितवन्तः, यस्मिन् चिकित्सालयस्य पता, परिवहनविधिः, परितः निवासस्थानानि, भोजनव्यवस्थाः, अन्यसूचनाः च विस्तरेण वर्णिताः सन्ति चिकित्सायै बीजिंगनगरं गच्छन्तीनां पर्यटकानां कृते महतीं सहायतां प्रदातुं।

बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गस्य "स्नो ड्रीम" सेवाब्राण्ड् असाधारणसेवागुणवत्तायाः कृते यात्रिकाणां हृदयेन प्रशंसाम् अवाप्तवान् भविष्ये बीजिंग-झाङ्गजियाकोउ उच्चगतिरेलमार्गः "जनानाम् कृते जनानां रेलमार्गः" इति उद्देश्यस्य अविचलतया पालनं करिष्यति, नूतनानां वस्तूनाम् परिचयं निरन्तरं करिष्यति, सेवानां अनुकूलनं करिष्यति, उत्तमस्य दृष्टेः साकारीकरणे अधिकं योगदानं करिष्यति च यात्रिकाणां कृते यात्रा।