समाचारं
मुखपृष्ठम् > समाचारं

saic-volkswagen’s resurgence: एकः परीक्षणः आव्हानं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतकेषु वर्षेषु एसएआईसी फोक्सवैगन-कम्पनी मार्केट्-दबावस्य, स्वस्य विकासस्य अटङ्कस्य च द्वय-चुनौत्यस्य सामनां कृतवान् अस्ति । घरेलुविपण्यभागः निरन्तरं वर्धते, जर्मन-ब्राण्ड्-समूहानां उच्चस्तरीय-बाजारस्य ठोसः भागः अस्ति, यदा तु saic-volkswagen-इत्यस्य विपण्य-प्रतिस्पर्धायाः क्रूर-वास्तविकतायाः निवारणस्य आवश्यकता वर्तते उत्पादबाजारस्य प्रदर्शनं ब्राण्डप्रतिबिम्बं च चुनौतीं दत्तवती अस्ति चीनबीमासंशोधनसंस्थायाः पस्साट्, टिगुआन् एल च दुर्घटनापरीक्षासु दुर्बलं प्रदर्शनं कृतवन्तौ, येन उपभोक्तृणां ब्राण्डे विश्वासः प्रभावितः अभवत् तथा च केषुचित् विपण्यभागेषु न्यूनता अपि अभवत्

परन्तु वैश्विक उद्यमरूपेण एसएआईसी फोक्सवैगन इत्यनेन सदैव सकारात्मकं आशावादी च मनोवृत्तिः निर्वाहिता अस्ति तथा च नूतनानां विकासदिशानां अन्वेषणाय प्रतिबद्धा अस्ति। कम्पनीयाः आन्तरिकं बलं "नियमितसेनादृष्टिकोणे" अस्ति, अर्थात् परिवर्तनस्य उन्नयनस्य च निरन्तरं प्रचारः, यत्र उत्पादाः विक्रयः च मूलचालकाः सन्ति

saic volkswagen इत्यस्य सामरिकविन्यासः उत्पादनवीनीकरणे, बाजाररणनीत्यां च केन्द्रितः अस्ति । उत्पादमात्रिकायाः ​​दृष्ट्या कम्पनी भिन्न ऊर्जारूपैः सह सघनं उत्पादविन्यासं निर्मातुं योजनां करोति, यत्र ८०,००० तः ३२०,००० युआन् यावत् मूल्यपरिधिः आच्छादितः प्रत्येकं १०,००० युआन्-परिधिषु एकः उत्पादः दृश्यते, यत् तेषां अधिक-विपण्य-खण्डानां आवश्यकतानां पूर्तये सहायकं भविष्यति । तस्मिन् एव काले कम्पनी स्वस्य ब्राण्ड्-लाभान् सुदृढं कर्तुं उत्पाद-प्रतिस्पर्धायाः दृष्ट्या कतिपयेषु मॉडल्-मध्ये अपि ध्यानं दास्यति ।

नवीन ऊर्जाक्षेत्रे निरन्तरविकासः भविष्ये एसएआईसी फोक्सवैगनस्य कृते अपि प्रमुखा दिशा अस्ति । अस्मिन् वर्षे अगस्तमासे एसएआईसी फोक्सवैगनेन १४,००० नवीन ऊर्जावाहनानि वितरितानि, यत् वर्षे वर्षे २३.३% वृद्धिः अभवत्, येन वर्षस्य कृते नूतनः मासिकवितरणस्य अभिलेखः स्थापितः

भविष्ये एसएआईसी-वोक्सवैगनं पूर्ववैभवं पुनः प्राप्तुं शक्नोति वा, आव्हानानां प्रति कथं प्रतिक्रियां दास्यति इति सत्यापयितुं समयः स्यात्। परन्तु वयं मन्यामहे यत् saic volkswagen इत्यस्य दृढनिश्चयः रणनीतिः च तस्य भविष्यस्य विकासाय ठोस आधारं स्थापयिष्यति।