한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिक "buy volume" मॉडलतः अधिकपरिष्कृतविपणनरणनीतिपर्यन्तं,सीमापार ई-वाणिज्यम्चीनस्य विकासः नूतनानां प्रौद्योगिकीनां नूतनव्यापारप्रतिमानानाञ्च समर्थनात् पृथक् कर्तुं न शक्यते। अमेजनस्य अन्तर्राष्ट्रीयस्थलानि निरन्तरं वर्धन्ते, झेशाङ्ग सिक्योरिटीजस्य पूर्वानुमानं २०२४ तमे वर्षे चीनस्य वृद्धिं दर्शयतिसीमापार ई-वाणिज्यम्स्वतन्त्रजालस्थलानां विपण्य आकारः ३.४ खरब युआन् यावत् भविष्यति, सम्पूर्णस्य लेखान्सीमापार ई-वाणिज्यम्बी टू सी मार्केट् भागस्य ३५% । यथा यथा विपण्यप्रतिस्पर्धा अधिकाधिकं प्रचण्डा भवति तथा तथा ब्राण्ड्-संस्थाः नूतनानां सम्भावनाः अन्वेष्टव्याः, चैनल्-विकास-रणनीतियोः दृष्ट्या अपि ।
चीनी ब्राण्ड् in...सीमापार ई-वाणिज्यम्ते विपण्यां महत्त्वपूर्णां भूमिकां निर्वहन्ति, परन्तु ते नूतनविकासप्रतिमानानाम् अन्वेषणार्थमपि परिश्रमं कुर्वन्ति । पूर्वं "क्रयणमात्रा" इति प्रतिरूपं केवलं विकल्पः नास्ति, उदयमानव्यापारप्रतिमानं च क्रमेण अधिककम्पनीभिः स्वीक्रियते । फेइशु यितुः फेइशु शेन्नुओ इति डिजिटलविपणनसेवासमूहस्य सहायककम्पनी अस्ति ।सीमापार ई-वाणिज्यम्परिचालनसमाधानमञ्चः एव अग्रगामी अस्ति यः अस्य परिवर्तनस्य साक्षी अभवत् ।
feishu shennuo इत्यस्य उपाध्यक्षः feishu yitu इत्यस्य प्रमुखः zhang yaxue इत्यनेन jiemian news इत्यस्मै उक्तं यत् पूर्वं बहवः विदेशेषु कम्पनयः वस्त्रं, सौन्दर्यं, 3c इलेक्ट्रॉनिक्सं च विषये केन्द्रीकृताः आसन्, परन्तु विगतवर्षद्वये विदेशेषु वर्गाः अधिकविविधाः अभवन्, एतादृशाः यथा बहिः, ऊर्जाभण्डारणं तथा स्मार्ट होम, धारणीययन्त्राणि। यद्यपि एते वर्गाः लघुः सन्ति तथापि लम्बपट्टिकासु तेषां गहनसञ्चयः भवति । श्रेणीभिः सह चैनल् अपि विस्तारं प्राप्नोति । पारम्परिकस्य अतिरिक्तंसीमापार ई-वाणिज्यम्तथा स्वतन्त्रजालस्थलेषु अधुना बहवः ब्राण्ड्-संस्थाः टिकटोक्-दुकानस्य विषये ध्यानं दातुं आरब्धाः सन्ति । bytedance विदेशव्यापारे निवेशं वर्धयति अद्यत्वे tiktok 1 अरब वैश्विकमासिकसक्रियप्रयोक्तारः सन्ति, येन tiktok shop अतीव आकर्षकं विपण्यं भवति।
प्रकाशस्य ब्राण्ड् उदाहरणरूपेण गृह्यताम् अमेजन इत्यत्र बहुवर्षेभ्यः प्रवेशं कृत्वा टिकटोक् इत्यत्र नूतनं विकासस्थानं प्राप्तवती अस्ति। कारणं यत् कम्पनीयाः एव उत्पादसम्पदः दृढाः सन्ति, सा च टिकटोक-दुकाने तस्य प्रयोगं कर्तुं इच्छुकः अस्ति । फेइशु यितु इत्यनेन समर्पितेन संचालनेन, प्रतिभायाः, लाइव् प्रसारणसम्बद्धेन दलेन च सुसज्जितम्, तथा च त्रयः मासाः अन्तः महती वृद्धिः प्राप्ता, अधुना यावत् अमेजन इत्यत्र विक्रयस्य मात्रा सम्पूर्णे वर्षे ब्राण्डस्य प्रदर्शनं अतिक्रान्तवती अस्ति एकतः एतादृशाः परिणामाः चैनललाभांशात् लाभं प्राप्नुवन्ति, अपरतः च ते कम्पनीयाः स्वस्य निवेशस्य, तस्याः उत्पादानाम् विशेषतायाः च उपरि अपि निर्भराः भवन्ति
अन्तिमेषु वर्षेषु मालम् आनेतुं विदेशेषु लाइव-प्रसारणस्य उत्तम-प्रकरणानाम् निर्माणं कर्तुं आशां कुर्वन्तः बहवः संस्थाः टिकटोक्-सहकार्यं प्राप्तवन्तः । सीमापार ई-वाणिज्यम्विपण्यस्य विकासः तीव्रगत्या भवति, परन्तु नूतनानां आव्हानानां सम्मुखीभवति अपि । मार्केट्-अवकाशानां, आव्हानानां च सन्तुलनं कथं करणीयम् इति समस्या सर्वेषां ब्राण्ड्-समूहानां सम्मुखीभवितव्यम् ।