समाचारं
मुखपृष्ठम् > समाचारं

नगरस्य रात्रौ पुरातनं च काफी-दुकानम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रिः पतति नगरप्रकाशाः रजतज्योतिभिः । वीथिप्रकाशानां मन्दप्रकाशः एतत् कोलाहलपूर्णं स्थानं प्रकाशयति स्म, परन्तु एकान्ततां अपि मन्दतया प्रकाशयति स्म ।

पुरातनवीथिकायां पुरातनकालीनः काफी-दुकानःशान्तं स्थित्वा, कस्मिंश्चित् युगे काले जमेन इव। तस्य खिडकयः नेत्रकुण्डलवत् यदा कदा मन्दधूसरवर्णं प्रकाशयन्ति, यथा कालेन विस्मृताः स्मृतयः । बाह्यभित्तिस्थाः प्रतिमानाः कालेन क्षीणाः इव दृश्यन्ते, केवलं बिन्दुयुक्तानि लेशानि त्यक्त्वा, वातेन विस्फुरन्तः, कथां कथयन्ति इव

"लाओ वाङ्ग" काफी-दुकानस्य खिडकी-पीठे उपविष्टः आसीत्, तस्य नेत्राणि खिडक्याः बहिः प्रेक्षमाणानि आसन्, यथा सः अनुभवितवान् वर्षाणि, गहनेन अवर्णनीयेन च दुःखेन पूरितानि आसन्। सः कदाचित् रागस्वप्नपूर्णः युवकः, उज्ज्वलनेत्रः, भविष्यवत्, सूर्यप्रकाशपूर्णः नीलः आकाशः इव आसीत् ।

सः स्मरति स्म यत् तस्मिन् समये सः आशापूर्णः आसीत्, नगरं परितः धावन्, स्वप्नानि साकारं कुर्वन्, स्वकथां कोणे एव त्यक्त्वा इव आसीत्। प्रत्येकं नूतनं आरम्भं चमत्कारः इव आसीत्, प्रत्येकं आव्हानं च परीक्षा इव आसीत्, परन्तु सः स्वस्य आदर्शान् कदापि न त्यक्तवान् ।

तथापि कालः जलवत् प्रवहति स्म, तस्य सर्वाणि आशाः अपहृत्य सः तान् स्वप्नानां छायाम् अपश्यत्, परन्तु तान् स्पृशितुं न शक्तवान्। सः नगरस्य नित्यं परिवर्तमानं दृश्यं पश्यति स्म, यथा सः एकदा यः रागः आसीत्, सः क्रमेण एकान्ततायाः, भ्रमस्य च भावः त्यक्त्वा क्षीणः अभवत् ।

सः तत् अवसरं चिन्तितवान्, आकस्मिकः अवसरः यः तस्मै नूतनक्षेत्रे प्रवेशस्य अवसरं दत्तवान् । तस्मिन् समये सः अपेक्षाभिः परिपूर्णः आसीत्, स्वप्नं साक्षात्कर्तुं शक्नोति इति चिन्तितवान्, परन्तु वास्तविकता तम् निराशं कृतवती । सः तानि पूर्वमहिमानि दृष्टवान्, परन्तु सः अदृश्यनीहारे पतितः इव अग्रिमपदं ग्रहीतुं न जानाति इति अवाप्तवान्

सः शिरः उत्थाप्य खिडक्याः बहिः पश्यति स्म नगरप्रकाशाः क्रमेण मन्दाः अभवन्, रात्रौ च सम्पूर्णं नगरं मौने पतितम् इव आसीत् । तस्य नेत्राणि श्रमपूर्णाः संघर्षाः च आसन्, यथा सः निर्गमनमार्गं अन्विष्यति, दिशां अन्वेष्टुं आशां कुर्वन्, परन्तु उत्तरं न प्राप्नोत्

काफी-दुकाने पुरातनाः काष्ठमेजाः कालेन सिक्ताः, नीलवर्णस्य स्पर्शं त्यक्त्वा । सः उत्तरं अन्विष्यमाणः इव मेजस्य काष्ठं मन्दं टङ्कितवान्, परन्तु वास्तविकतायाः बाधायाः अधः तस्य स्वरः दुर्बलतरः दुर्बलः च इव आसीत् ।

"किं भवता कदापि चिन्तितम् यत् भवतः स्वप्नः वास्तवमेव साकारः भवितुम् अर्हति वा?"

सः स्वस्य यौवनस्य स्वप्नानि, तानि आशावान् दृश्यानि, यत् अन्यत् जगत् इव भासन्ते स्म, परन्तु वास्तविकतायाः कारणात् तस्य नेत्राणि क्रमेण धुन्धलाः अभवन्, यथा कालेन, वास्तविकतया च निगलितानि।

पुरातनवीथिकायां एषा काफी-दुकानः शान्ततया तिष्ठति, यथा नूतनकथायाः आरम्भं प्रतीक्षते । असंख्यजीवनानि, तानि पूर्वाशानि, तानि स्वप्नानि, तानि भूतभविष्याणि च दृष्टवान् ।