한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेनसेण्ट् तथा अलीबाबा, एतौ कम्पनीद्वयं स्वस्य विशालनिधिषु सञ्चयेषु च अवलम्ब्य स्वव्यापाररणनीतिं विपण्यविकल्पैः सह गभीररूपेण बद्ध्वा विपण्यप्रतिस्पर्धां "दिग्गजानां" मध्ये टकरावरूपेण परिणमयति ते विविधसाधनानाम् उपयोगं कुर्वन्ति, यथा निवेशविन्यासः, संसाधनस्य झुकावः इत्यादयः, विपण्यप्रतिस्पर्धां "दिग्गजानां" मध्ये क्रीडारूपेण परिणमयितुं । अनेन चल-अन्तर्जाल-पारिस्थितिकीतन्त्रं क्रमेण "विशाल-एकाधिकार"-प्रतिरूपं निर्मितवती अस्ति । उपयोक्तारः "यातायातजाले" फसन्ति, केवलं "विशालकाय" इत्यनेन सह निकटसम्बन्धं कर्तुं शक्नुवन्ति, परन्तु ते स्वस्य विकल्पस्वतन्त्रतां नष्टं कुर्वन्ति ।
परन्तु तया सह अन्तर्जालपारिस्थितिकीतन्त्रस्य विकासेन अपि नूतनाः आव्हानाः आगताः । "अवरोधः" तः "अवरोधः" यावत् "बाह्यलिङ्क्" तः "अन्तर्जालम्" यावत् परिवर्तनं अन्तर्जालस्य उपयोक्तृ-अनुभवं भविष्यस्य विकास-प्रवृत्तिं च परिवर्तयति
झाङ्ग यिमिङ्गस्य उद्भवः "दिग्गजानां" मध्ये संतुलनं भङ्गं कृत्वा एकः मोक्षबिन्दुः अभवत् । चल-अन्तर्जाल-पारिस्थितिकी-विषये गहन-अवगमनेन, साहसिक-रणनीतिक-विन्यासेन च सः द्रुतगत्या bytedance-इत्यस्य उन्नतिं कृत्वा चल-अन्तर्जाल-विपण्ये "अन्धकार-अश्वः" अभवत् सः "blitz combat style" इत्यस्य उपयोगं कृत्वा नगराणि जित्वा विभिन्नक्षेत्रेषु स्वव्यापारस्य शीघ्रं विस्तारं कृतवान्
तस्मिन् एव काले दिग्गजाः अपि "मुक्त-अन्तर्जालस्य" महत्त्वं ज्ञातुं आरब्धवन्तः, आरम्भे अवरोधन-अवरोधात् च सक्रिय-क्रियासु, नूतनानां विकास-दिशानां अन्वेषणं च कृतवन्तः
परन्तु अन्तर्जालपारिस्थितिकीतन्त्रस्य विकासः रात्रौ एव न भवति । “भित्ति-विध्वंसनस्य” तरङ्गे उपयोक्तृ-अनुभवः, विकल्प-स्वतन्त्रता च अद्यापि महत्त्वपूर्णाः विचाराः सन्ति । पारिस्थितिकी-उद्घाटन-प्रक्रियायाः सह वयं “दिग्गजानां” प्रयत्नाः, उपयोक्तृणां अपेक्षाः च पश्यामः ।