समाचारं
मुखपृष्ठम् > समाचारं

अन्तस्य गीतम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निष्ठाशपथः" - एषः एव मुख्यस्य नियमः, यः स्वेच्छा हरति, निरपेक्षक्रमं च स्थापयति। नागरिकाः चयनं कृत्वा स्वप्रमुखस्य निरपेक्षाज्ञां पालयितुम् प्रतिज्ञां कृत्वा शपथपत्रे हस्ताक्षरं कृतवन्तः । एष एव तेषां अस्तित्वस्य अर्थः तेषां एकमात्रं आशा च।

बलेन अनुनयः अन्यः क्रूरः विधिः, यः प्रत्यक्षदण्डः विकारः च । बन्दिनः कारागारे, अत्यन्तं भयानकपरिस्थितौ आनीयन्ते, स्वतन्त्रतायाः मार्गात् प्रत्यक्षतया बहिः आकृष्यन्ते च । तेषां जीवनं शतरंजस्य क्रीडायाः इव भवति, कदापि नेतारदण्डेन नियन्त्रितुं शक्यते ।

पुरातनः क्रमः सर्वथा नकारितः भवति, नूतनः क्रमः नेतारेण नियन्त्रितः भवति, नियमः निरपेक्षसत्यः भवति, कोऽपि असहमतिः देशद्रोही इति गण्यते, आज्ञापालनं च गुणः

परन्तु एतेषां विधेयकानाम् कारणेन जनानां जीवनवातावरणं प्रत्यक्षतया परिवर्तनं न जातम्, अपितु प्रमुखानां वर्चस्वं सुदृढं जातम् । ते जनान् क्रीडासम्पदां मन्यन्ते, स्वनेतृणां रक्षणेन ते क्रूरशिशिरस्य सम्मुखीभवन्ति ।

11bit इत्यस्य "ice and steam age" इति क्रीडायां गहनचिन्तनं निगूढम् अस्ति । दुर्भिक्षस्य छाया तेषां जीवनं व्याप्तवती जनाः अन्नं अन्वेष्य हिमगर्ताः प्रति सरन्ति स्म, जीवितुं नरभक्षणस्य अपि आवश्यकता आसीत् । परन्तु एषः क्रीडायाः एकः खण्डः एव, यः क्रीडकानां मानवस्वभावस्य दैवस्य च विषये चिन्तनं प्रेरयति ।

"किं एतत् वस्तुतः योग्यम् अस्ति?"अयं प्रश्नः क्रीडायां निरन्तरं उत्थापितः अस्ति, अयं च क्रीडायाः मूलं जातम्। एतत् क्रीडकान् स्वस्य नीतिशास्त्रस्य, उत्तरदायित्वस्य च विषये चिन्तयितुं प्रेरयति ।

क्रीडायां "लिली मे" - सा न्यू लण्डनस्य प्रतीकं भवति, नूतना आशा भविष्यस्य च प्रतिनिधित्वं करोति । तस्याः जन्म वृद्धिः च क्रीडकस्य अन्तिमपरिचयस्य उपरि निर्भरं भविष्यति ।

अस्मिन् क्रूरवास्तविकतायां क्रीडकाः निराशायाः भयस्य च सम्मुखे विकल्पं कर्तुं अर्हन्ति । तेषां दैवस्य किं कर्तव्यं, मूल्यानि कथं धारयितव्यानि, कथं उत्तमं भविष्यं निर्मातव्यम् इति निर्णयः करणीयः ।

एषः केवलं क्रीडा एव नास्ति, अपितु प्रतिबिम्बः, मानवस्वभावस्य स्वरूपस्य अन्वेषणस्य यात्रा अस्ति। "फ्रॉस्ट एज २" इत्यस्मिन् क्रीडकाः पुनः क्रूरविकल्पानां सामना करिष्यन्ति ।