한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकरणविश्लेषणम् : १.
२०२१ तमस्य वर्षस्य जुलैमासे सुप्रसिद्धः एंकरः गुओ इत्यनेन निर्मातृणां झाङ्ग इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतम् । "डबल इलेवेन्" इति कालखण्डे लाइव् प्रसारणविक्रयस्य विक्रयमात्रायां न्यूनता अभवत्, अन्ततः ४४,००० युआन् इति निर्धारितम् । झाङ्गः गुओ इत्यनेन "बिलं दातुं" आग्रहं कृतवान्, परन्तु गुओ इत्यनेन अङ्गीकृतं यत् स्टॉक् मध्ये स्थापिताः उत्पादाः तस्य अनुकूलिताः इति । एकवर्षेण अनन्तरम् अपि द्वयोः पक्षयोः इन्वेण्ट्री-उत्पादानाम् विषये विवादः आसीत्, यः अन्ते न्यायालये प्रविष्टः ।
न्यायः : १.
न्यायालयेन उक्तं यत् पक्षद्वयस्य सहकार्यसम्झौते विशिष्टाः पदाः स्पष्टतया परिभाषिताः न सन्ति । उभयोः पक्षयोः वास्तविकविक्रयराशिः, सूचीराशिः, पूर्वविक्रयप्रवृत्तयः च आधारीकृत्य अनुबन्धस्य पूर्तये झाङ्गेन क्रीताः सामग्रीः तदानीन्तनस्य विक्रय-अपेक्षायाः अनुरूपाः आसन् गुओ इत्यस्य दुर्बलविक्रयणस्य कारणेन इन्वेण्ट्री-उत्पादानाम् सञ्चयः अभवत्, अतः इन्वेण्ट्री-उत्पादानाम् विक्रयस्य उत्तरदायित्वं तस्य वहितव्यम् । परन्तु झाङ्ग इत्यस्य उत्तरदायित्वस्य भागः अपि वहितुं आवश्यकता वर्तते, यतः तस्य कच्चामालस्य अत्यधिकक्रयणम् अपि सूचीं जनयति इति कारकेषु अन्यतमम् अस्ति । अन्ते न्यायालयेन निर्णयः कृतः यत् द्वयोः पक्षयोः सहकार्यसम्झौता समाप्तः अभवत्, गुओ इत्यनेन झाङ्ग् इत्यस्मै १३.२ मिलियन युआन् अधिकं क्षतिपूर्तिः कृता, झाङ्गः च इन्वेण्ट्री उत्पादानाम् समतुल्यमूल्यं प्रत्यागच्छत्
सीमापार ई-वाणिज्यम्अस्य जटिलता : १.
सीमापार ई-वाणिज्यम्अस्य विकासः तीव्रगत्या भवति, परन्तु अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । तेषु लाइव वितरणप्रतिरूपे, व्यापारिणां लंगरस्य च सहकार्यप्रतिरूपे च बहवः समस्याः सन्ति ।
भविष्यस्य दृष्टिकोणः : १.
सहसीमापार ई-वाणिज्यम्उद्योगस्य विकासः, व्यापारिणां लंगरस्य च सहकार्यप्रतिरूपस्य समस्यायाः समाधानं कथं करणीयम्, हितवितरणं सुनिश्चित्य नियमाः विनियमाः च भविष्ये महत्त्वपूर्णाः विषयाः भविष्यन्ति अनुशंसितं यत् सर्वकारीयविभागाः उद्योगसङ्घाः च संयुक्तरूपेण सम्पूर्णकायदानानां नियमानाञ्च निर्माणं प्रवर्धयन्तु, तथा च सम्झौते उत्पादचयनं, मूल्यनिर्धारणं, प्रतिलिपिधर्मं, सूचीनियन्त्रणं च इत्यादिषु प्रासंगिकविषयेषु स्पष्टतया सहमताः भवेयुः इति पक्षद्वयं प्रोत्साहयन्तु तदतिरिक्तं अवैधकार्यक्रमं वा मिथ्याप्रचारं वा निवारयितुं उपयोक्तृणां हितस्य रक्षणार्थं लाइवप्रसारणसामग्रीणां पर्यवेक्षणमपि लाइवप्रसारणमञ्चेषु सुदृढं कर्तव्यम्।