한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्कॉटिश योग्यताप्राधिकरणेन (sqa) प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् परीक्षापत्राणां स्वच्छतायां चिह्नक्षमतायां च अन्तिमेषु वर्षेषु महती न्यूनता अभवत्। छात्राणां लिखितलेखनं मलिनपत्राणि च अधिकाधिकं गम्भीराणि भवन्ति, येन प्रत्यक्षतया परीक्षाफलं न्यूनं भवति तथा च छात्राणां शिक्षणवृत्तिः भविष्यविकासदिशा च प्रभाविता भवति।
एषा आकस्मिकघटना न, अपितु छात्राणां क्रमेण अन्तिमेषु वर्षेषु स्वस्य अध्ययने स्वस्य मानदण्डान् आवश्यकताश्च शिथिलीकरणस्य परिणामः अस्ति। केचन विद्यालयाः एतस्याः दुविधायाः निवारणार्थं छात्राणां कृते उत्तराणि प्रविष्टुं सङ्गणकस्य उपयोगं कर्तुं आरब्धाः सन्ति । परन्तु एषा अभ्यासः लेखनकौशलस्य न्यूनीकरणे अपि योगदानं ददाति, विशेषतः गणितं, विज्ञानं, भाषा इत्यादिषु मूलविषयेषु ।
इयं सरलं "तकनीकीसमस्या" नास्ति, एषा सामाजिकघटनाम् प्रतिबिम्बयति: अधिकाधिकयुवकानां लेखनस्य गम्भीरतायाः, सम्मानस्य च अभावः भवति। बहवः जनाः स्वस्य दैनन्दिनजीवने लेखनमानकानां अवहेलनां कर्तुं आरभन्ते, यस्य परिणामेण तेषां भविष्यस्य करियरविकासस्य दिशाः, अध्ययनं, जीवनशैलीयोजना च अस्पष्टाः भवन्ति
एतेषां आव्हानानां सम्मुखे विशेषज्ञाः सक्रियरूपेण समाधानं अन्विष्यन्ति, छात्राणां लेखनकठिनतां दूरीकर्तुं तेषां समग्रगुणवत्तां च सुधारयितुम् भिन्नानां पद्धतीनां उपयोगं कर्तुं आशां कुर्वन्ति। यथा, केचन विद्यालयाः छात्रान् परीक्षायाः पूर्वं शिक्षकैः सह पूर्वमेव संवादं कर्तुं प्रोत्साहयन्ति येन ते अधिकसुचारुतया प्रश्नानाम् उत्तरं दातुं शक्नुवन्ति, परीक्षायाः समये उत्तमं परिणामं प्राप्तुं च शक्नुवन्ति। तदतिरिक्तं शिक्षकैः तदनुरूपाः उपायाः अपि करणीयाः, यथा छात्रान् चेतयन्ति यत् वर्तनीविरामचिह्नदोषाः स्कोरं न प्राप्नुवन्ति, येन तेषां लेखनमानकेषु, तकनीकेषु च उत्तमरीत्या निपुणता भवति।
परन्तु एताः पद्धतयः समस्यायाः समाधानस्य आरम्भः एव सन्ति वास्तविकसमाधानस्य कृते जनानां संज्ञानस्य आदतयोः च मौलिकपरिवर्तनस्य आवश्यकता वर्तते। छात्रान् लेखनं गम्भीरतापूर्वकं ग्रहीतुं प्रोत्साहयितुं छात्राणां सद्लेखन-अभ्यासानां विकासाय मार्गदर्शने मातापितरौ शिक्षकाश्च सक्रियभूमिकां निर्वहन्तु।
भविष्ये अस्माभिः शैक्षिकविकासे ध्यानं दातव्यं, छात्राणां लेखनकौशलं सुधारयितुम्, तस्मात् तेषां समग्रगुणवत्तायां सुधारं कर्तुं सहायतार्थं नूतनानां समाधानानाम् अन्वेषणं कर्तव्यम्।