समाचारं
मुखपृष्ठम् > समाचारं

टर्मिनल्-प्रहाराः अमेरिका-देशं प्रति प्रसृताः : बन्दरगाहस्य बन्दीकरणं आर्थिकहानिः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अमेरिकादेशे गोदीप्रहारः प्रसृतः"।

अमेरिकादेशे गोदीप्रहाराः वास्तविकसंभावना अभवन् । अन्तर्राष्ट्रीय-लॉन्गशोरमेन्स् एसोसिएशन् (ila) अक्टोबर्-मासस्य प्रथमे दिने हड़तालं आरभ्यत इति योजनां करोति, यावत् बन्दरगाह-सञ्चालकाः महतीं वेतनवृद्धिं स्वचालनस्य प्रतिबन्धं च न सहमताः इति एसोसिएशनस्य वक्तव्ये उक्तम्। यदि अपेक्षितरूपेण हड़तालः प्रवर्तते तर्हि अमेरिकी अर्थव्यवस्थायां महत् प्रभावः भविष्यति।

प्रभावः दूरगामी अस्ति : बन्दरगाहस्य विच्छेदः आर्थिकहानिः च

अस्य टर्मिनल्-हड़तालस्य प्रभावः व्यापकः अस्ति, अतः अमेरिका-देशस्य पूर्वतटे सर्वेषां टर्मिनल्-स्थानानां बन्दीकरणं भविष्यति इति अपेक्षा अस्ति जेपी मॉर्गन-अनुमानेन उक्तं यत्, अस्य विच्छेदस्य कारणेन अमेरिकादेशे प्रतिदिनं नियन्त्रितस्य कंटेनर-आयातस्य आधा भागः स्थगितः भविष्यति, यत्र खाद्यं, औषधं, इलेक्ट्रॉनिक्सं, वस्त्रं च इत्यादीनि महत्त्वपूर्णवस्तूनि सन्ति अस्य विच्छेदस्य कारणेन अमेरिकी अर्थव्यवस्थायाः कृते प्रायः ५ अरब डॉलरस्य व्ययः भविष्यति तथा च आपूर्तिशृङ्खलायां व्यत्ययः मूल्यस्य अस्थिरता च प्रवर्तते ।

आपूर्तिश्रृङ्खलायाः दृष्ट्या : स्थगित-टर्मिनल्-द्वारा उत्पन्नाः आव्हानाः

प्रत्यक्ष आर्थिकहानिः अतिरिक्तं अन्तिमस्थिरता अनेकानि अप्रत्याशितचुनौत्यं अपि आनयति । यथा, कोऽपि बन्दरगाहः जामः जहाजानां आपूर्तिं सीमितं कर्तुं शक्नोति तथा च जहाजस्वामिनः ग्राहकानाम् मूल्यानि वर्धयितुं शक्नुवन्ति, अन्ततः अमेरिकी उपभोक्तृणां कृते व्ययः वर्धयितुं शक्नोति

सर्वकाराः व्यापाराः च विकल्पानां सम्मुखीभवन्ति : हड़तालाः व्यापारसङ्घर्षाः च

अमेरिकीसर्वकारेण गोदीप्रहारस्य निवारणे कष्टानि सन्ति । एकतः तेषां संघानां आक्षेपं परिहरितुं आवश्यकता वर्तते, परन्तु अपरतः मतदातानां दबावस्य, हड़तालस्य रिपब्लिकनपक्षस्य आक्रमणानां च निवारणं करणीयम्। अतः अमेरिकीसर्वकारः तस्य समाधानार्थं बहु परिश्रमं कुर्वन् अस्ति, परन्तु सम्प्रति स्पष्टः मार्गचित्रः नास्ति ।

अग्रे पश्यन् : टर्मिनल् स्थगिततायाः निवारणं कथं करणीयम्

यथा यथा टर्मिनल्-प्रहारस्य सम्भावना अधिका भवति तथा तथा एतस्य आव्हानस्य निवारणं कथं करणीयम् इति वैश्विकव्यापारे महत्त्वपूर्णः विषयः भविष्यति । भविष्यस्य व्यापारस्य वातावरणं बन्दरगाहविच्छेदस्य तीव्रतायां, सर्वकाराणां व्यवसायानां च सहकार्यस्य स्तरस्य उपरि निर्भरं भविष्यति।