한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयसुगन्धब्राण्ड्-समूहानां उदयः तेषां गहन-इतिहासात्, संसाधन-सञ्चयात् च उद्भूतः, येन चीनीय-सुगन्ध-ब्राण्ड्-मध्ये दबावः जातः । केरिङ्ग् समूहस्य ब्रिटिश-सैलून-सुगन्ध-ब्राण्ड् क्रीड् इत्यस्य अधिग्रहणं विलासिता-दिग्गजाः सुगन्धेषु यत् महत्त्वं ददति तस्य उदाहरणम् अस्ति । रिचेमोण्ट् समूहः अपि इत्रविपण्यस्य सक्रियरूपेण विकासं कुर्वन् उच्चस्तरीयं इत्रं सौन्दर्यविभागं च स्थापयति, तथा च केषाञ्चन इत्रानाम् अधिकृतीकरणस्य इच्छां निवृत्तुं आरब्धवान् अस्ति त्रयः वैश्विकविलासितावस्तूनाम् दिग्गजाः एलवीएमएच, केरिंग्, रिचेमॉण्ट् च स्वतन्त्रसौन्दर्य-सुगन्धविभागं स्थापितवन्तः, सार्वजनिकरूपेण च केचन सुगन्ध-प्राधिकरणं निवृत्तं कर्तुं विचारयितुं स्वेच्छां प्रकटितवन्तः
चीनदेशस्य सुगन्धविपण्ये अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः बहुधा दावान् कुर्वन्ति । चीनीयग्राहकानाम् इत्रस्य सेवनस्य आदतिः अद्यापि न विकसिता, इत्रस्य उपयोगः मुख्यतया दैनन्दिनजीवने न अपितु औपचारिकतिथिषु इत्यादिषु भव्यप्रसङ्गेषु केन्द्रितः भवति अतः चीनस्य इत्रविपण्यस्य विकासक्षमता अद्यापि सीमितम् अस्ति । चीनीयगृहसुगन्धविपण्यं महतीं सम्भावनाः दर्शयति, सुगन्धब्राण्ड्-समूहेभ्यः नूतनान् अवसरान् आनयति ।
उद्योगविकासस्य दृष्ट्या इत्रविपण्यं "छतस्य" समीपे एव अस्ति । विलासितावस्तूनाम् दिग्गजानां इत्रस्य उपरि बलं दत्तं, अन्तर्राष्ट्रीय इत्रब्राण्ड्-उत्थानस्य च कारणेन घरेलु-इत्र-ब्राण्ड्-संस्थाः अधिकानि आव्हानानि सम्मुखीकुर्वन्ति तेषां घोरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टतां प्राप्तुं संसाधनानाम्, निधिना च समर्थनेन उत्पादानाम् प्रचारानाञ्च निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते।