समाचारं
मुखपृष्ठम् > समाचारं

महामारीकाले ऑनलाइनक्रियाकलापानाम्, विदेशव्यापारव्यापारविस्तारस्य च नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑनलाइन-प्रतिरूपं विदेशव्यापारव्यापारस्य कृते व्यापकं विपण्यकवरेजं प्रदाति । अन्तर्जालमाध्यमेन विदेशीयव्यापारकम्पनयः भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वस्य ग्राहकैः सह सम्पर्कं स्थापयितुं शक्नुवन्ति । पूर्वं भौगोलिकस्थानस्य, अफलाइनक्रियाकलापस्य च सीमायाः कारणात् कम्पनयः कतिपयान् सम्भाव्यग्राहकान् प्राप्तुं न शक्नुवन्ति । अद्यत्वे ऑनलाइन-मञ्चाः कम्पनीभ्यः स्वस्य उत्पादानाम् सेवानां च अधिकसुलभतया प्रदर्शनं कर्तुं अधिकाधिक-अन्तर्राष्ट्रीयग्राहकानाम् ध्यानं आकर्षयितुं च समर्थाः भवन्ति ।

ऑनलाइन-क्रियाकलापैः विदेशव्यापार-कम्पनीनां परिचालनव्ययः अपि न्यूनीकरोति । स्थलभाडा, कार्मिकयात्रा इत्यादिषु बहु धनं निवेशयितुं आवश्यकता नास्ति, येन व्ययस्य रक्षणं भवति । तस्मिन् एव काले ऑनलाइन-सञ्चारस्य व्यवहारस्य च कार्यक्षमता अपि सुदृढा अभवत्, येन समयव्ययः न्यूनीकृतः ।

तथापि ऑनलाइन मोड् अपि केचन आव्हानानि आनयति । यथा, ऑनलाइन-सञ्चारस्य सम्मुख-सञ्चारस्य आत्मीयतायाः प्रामाणिकतायाश्च अभावः भवितुम् अर्हति, येन ग्राहक-विश्वासस्य स्थापना प्रभाविता भवति । तदतिरिक्तं संजाल-तकनीकी-समस्यानां कारणेन सूचना-सञ्चारः दुर्बलः भवितुम् अर्हति, व्यवहारस्य सुचारु-प्रगतिः च प्रभाविता भवितुम् अर्हति ।

महामारीकाले विदेशव्यापारव्यापारस्य विस्तारार्थं ऑनलाइन-प्रतिमानानाम् उत्तम-उपयोगाय कम्पनीभिः स्वस्य डिजिटल-विपणन-क्षमतां सुदृढां कर्तुं आवश्यकम् अस्ति ।वेबसाइट् डिजाइनं अनुकूलितं कृत्वा सुधारं कुर्वन्तुअन्वेषणयन्त्रक्रमाङ्कनम् , प्रचारादिसाधनाय सामाजिकमाध्यमानां उपयोगः महत्त्वपूर्णः अभवत् । तत्सह ग्राहकसेवास्तरं सुधारयितुम्, ग्राहकजिज्ञासानां समये प्रतिक्रियां दातुं, समस्यानां समाधानं कर्तुं, ग्राहकसन्तुष्टिं निष्ठां च वर्धयितुं च आवश्यकम् अस्ति

तदतिरिक्तं आपूर्तिशृङ्खलाप्रबन्धनस्य सुदृढीकरणं अपि प्रमुखम् अस्ति । महामारीकाले कच्चामालस्य स्थिरं आपूर्तिं सुनिश्चितं कुर्वन्तु तथा च उत्पादानाम् समये वितरणं सुनिश्चितं कुर्वन्तु येन रसदादिविषयेषु ग्राहकानाम् अनुभवे बाधा न भवति।

संक्षेपेण, महामारीयाः पृष्ठभूमितः विदेशव्यापारव्यापारः सक्रियरूपेण ऑनलाइनक्रियाकलापयोः परिवर्तनस्य अनुकूलतां प्राप्नुयात्, नूतनविकासावकाशान् गृह्णीयात्, आव्हानानि अतिक्रान्तवान्, निरन्तरवृद्धिं च प्राप्नुयात्।