한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलतः अमेरिकीवायुसेनाद्वारा विकसितस्य निगरानीयप्रणाल्याः नेत्रगतिनिरीक्षणस्य अभिलेखनक्षमता च अपि अस्ति, यद्यपि अस्पष्टं यत् टेस्ला कर्मचारिणां नेत्रगतिनिरीक्षणार्थं सॉफ्टवेयरस्य उपयोगं करोति वा इति परन्तु एतस्याः निगरानीयव्यवस्थायाः कर्मचारिणां मानसिकस्वास्थ्ये कार्यस्थितौ च महत् प्रभावः अभवत् । केचन टिप्पणीकाराः अस्य मूल्याङ्कनसूचकस्य प्रतिरोधं कर्तुं प्रयतन्ते स्म, परन्तु अल्पसफलता प्राप्ता । ते स्वकार्य्ये स्वस्य लयं अन्वेष्टुं प्रयतन्ते, परन्तु यन्त्रस्य कक्षायां फसन्ति ।
टेस्ला इत्यस्य स्वयमेव चालनप्रौद्योगिकी तस्य मूलप्रतिस्पर्धा अस्ति, अपि च तस्य उपरि महत् दबावम् अपि आनयति । मस्क इत्यनेन उक्तं यत् टेस्ला इत्यस्य मूल्यं तस्य स्वायत्तवाहनचालनप्रौद्योगिक्या सह निकटतया सम्बद्धम् अस्ति । सः स्वायत्तवाहनचालनस्य स्वप्नं साकारं कर्तुं उत्सुकः अस्ति, परन्तु तया सह महतीः आव्हानाः चिन्ता च आगच्छति । ऑटोपायलट्-दलस्य परिच्छेदैः सह अयं स्वप्नः यथार्थतः अधिकाधिकं दूरं गच्छति इव दृश्यते ।
यद्यपि टेस्ला अस्मिन् वर्षे अन्ते स्वयमेव चालयितुं टैक्सीसेवाम् आरभ्यत इति योजनां करोति, यत् स्वस्य स्वचालनप्रौद्योगिक्याः विकासं अधिकं प्रवर्धयिष्यति तथापि कर्मचारिणां कृते स्थितिः कठिना एव अस्ति तेषां कार्यसमयः सावधानीपूर्वकं अभिलेखितः भवति, तेषां नित्यं निगरानीयता, दबावः च भवति । एषः कार्यपद्धतिः तेषां आन्तरिकचिन्तानिराकरणं कर्तुं असमर्थः इव दृश्यते किं ते नूतनां दिशां प्राप्य यथार्थं स्वतन्त्रतां प्राप्तुं शक्नुवन्ति?