समाचारं
मुखपृष्ठम् > समाचारं

काचस्य उपस्तराः : चिपक्रान्तिः प्रदोषः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल् स्वस्य उन्नतपैकेजिंग् ग्लास सबस्ट्रेट् परियोजनायाः अग्रणी अस्ति, यस्य निवेशपरिमाणं १ अरब अमेरिकीडॉलर् अधिकं भवति तथा च एकस्मिन् पैकेज् मध्ये एकखरबं ट्रांजिस्टरं एकीकृत्य स्वस्य लक्ष्यस्य प्रचारं करिष्यति सैमसंग अपि तस्य अनुसरणं कुर्वन् अस्ति, काचस्य उपस्तरणं सक्रियरूपेण परिनियोजयति, २०२६ तमे वर्षे आधिकारिकतया सामूहिकरूपेण उत्पादनं कर्तुं योजनां करोति । एस के हाइनिक्स, एनविडिया च काचस्य उपधातुशिबिरे अपि सम्मिलितौ, तेषां मार्गचित्रेषु ज्ञायते यत् काचस्य उपधातुः चिप्-उत्पादने महत्त्वपूर्णां भूमिकां निर्वहति ।

काच-उपस्तरानाम् उद्भवेन चिप्स-पैकेज-करणस्य मार्गः पूर्णतया परिवर्तते । एतत् सिरेमिक-उपस्तरस्य विवर्तन-समस्यां अतिक्रमयति, विद्युत्-प्रदर्शनं च दृढतरं भवति, यत् चिप्-निर्माणस्य कृते नूतनाः सम्भावनाः आनयति । काच-उपस्तरस्य प्रबल-प्रक्रियाक्षमता उच्चतर-सटीकतायाः, अधिक-घनत्वस्य च पैकेजिंग्-करणस्य अनुमतिं ददाति, यस्य अर्थः अपि लघु-चिप्-आकारः, अधिक-भण्डारण-क्षमता, अधिक-शक्तिशाली-गणना-शक्तिः च भवति

परन्तु काच-उपस्तरानाम् व्यावसायिकीकरणस्य मार्गः सुचारुरूपेण न गतः । प्रसंस्करणं, निर्माणपरीक्षणं, मूल्यनियन्त्रणं च काचस्य उपस्तरस्य विकासस्य सम्मुखे प्रमुखाः आव्हानाः सन्ति । उद्योगः सामान्यतया मन्यते यत् काच-उपस्तरानाम् विपण्य-प्रवेशः मन्दः भवति, परन्तु प्रौद्योगिकी-सञ्चयेन औद्योगिकशृङ्खला-एकीकरणेन च आगामिषु कतिपयेषु वर्षेषु काच-उपस्तराः महत्त्वपूर्णं स्थानं गृह्णन्ति

काचस्य उपस्तरस्य लाभाः

  • पारम्परिकसीमानां भङ्गं कुर्वन्तु : १. एतत् सिरेमिक-उपस्तरानाम् विवर्तन-समस्यां अतिक्रमयति, विद्युत्-प्रदर्शनं च दृढतरं भवति ।
  • अधिकं कार्यक्षमता : १. उच्चतरसटीकता, अधिकघनत्वयुक्तं च पैकेजिंग् प्राप्तुं शक्यते, यस्य अर्थः अस्ति लघुचिप् आकारः, अधिका भण्डारणक्षमता, अधिकशक्तिशाली कम्प्यूटिंगशक्तिः च ।
  • अत्यन्तं अनुकूलनीयम् : १. इदं भिन्नचिप-डिजाइन-अनुप्रयोग-परिदृश्येषु अनुकूलतां प्राप्तुं शक्नोति तथा च विभिन्नक्षेत्रेषु चिप-निर्माणस्य समाधानं प्रदातुं शक्नोति ।

काचस्य उपस्तरस्य आव्हानानि:

  • अपर्याप्त प्रौद्योगिकी परिपक्वता : १. यद्यपि काच-उपस्तरस्य सिद्धान्ततः लाभाः सन्ति तथापि व्यावहारिक-अनुप्रयोगेषु प्रसंस्करण-निर्माण-परीक्षणम् इत्यादीनां प्रमुख-विषयाणां निवारणस्य आवश्यकता वर्तते
  • व्ययनियन्त्रणकठिनता : १. यथा यथा स्केलः विस्तारं प्राप्नोति तथा तथा काचस्य उपस्तरस्य व्ययनियन्त्रणं महत्त्वपूर्णः विषयः भविष्यति, तथा च उपयुक्तसमाधानं भागिनं च अन्वेष्टुम् आवश्यकम् ।
  • विपण्यस्पर्धा प्रचण्डा अस्ति : १. अन्ये तान्त्रिकसमाधानाः अपि विकसिताः सन्ति, तथा च विपण्यां प्रतिस्पर्धां कर्तुं काच-उपस्तरानाम् आवश्यकता वर्तते ।

आव्हानानां अभावेऽपि काच-उपस्तरानाम् अद्यापि महती क्षमता वर्तते । प्रौद्योगिक्याः निरन्तरं उन्नतिं औद्योगिकशृङ्खलायाः एकीकरणेन च काचस्य उपस्तरणं चिपक्षेत्रे अनिवार्यं बलं भविष्यति तथा च चिपनिर्माणे नूतनविकासावकाशान् आनयिष्यति।