समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारे दृढं पदं प्राप्तुं : चीनीयब्राण्ड्-उत्थानात् वैश्वीकरण-रणनीतिपर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रेट् वालस्य वैश्वीकरणरणनीत्याः दृष्ट्या ब्राण्ड्-शक्तिः एव कुञ्जी अस्ति । ग्रेट् वॉल ब्राण्ड् इत्यस्य आत्मा इति नाम्ना वी जियान्जुन् ब्राण्ड् इमेज् इत्यस्य निर्वाहार्थं निरन्तरं प्रयतते तथा च सक्रियरूपेण नूतनानां विकासस्य दिशानां अन्वेषणं करोति । न केवलं सः ग्रेट् वाल-ब्राण्ड्-मोटरसाइकिल-विमोचनार्थं लाइव-प्रसारण-माध्यमेन बुद्धिमान्-वाहन-व्यवस्थां चालयितुं प्रयतते स्म, अपितु ब्राण्ड्-अवधारणां प्रसारयितुं सः बहुधा सार्वजनिकदृष्ट्या अपि उपस्थितः आसीत् एतानि कार्याणि आकस्मिकं न भवन्ति, अपितु ग्रेट् वालस्य भविष्यविकासस्य दृढनिश्चयं विश्वासं च प्रतिबिम्बयन्ति ।

परन्तु ब्राण्ड्-शक्तिः केवलं आधारः एव, उत्पादेषु, विपण्येषु च गहनतर-अन्वेषणस्य आवश्यकता वर्तते । ग्रेट् वाल मोटरस्य सफलता उत्पादेषु दृढनिवेशः, सटीकं विपण्यस्थानं च अस्ति । तेषां कृते विभिन्नप्रदेशान् विशिष्टलक्ष्यसमूहान् च लक्ष्यं कृत्वा उत्पादविभागस्य माध्यमेन विविधविपण्यरणनीतिः निर्मितवती अस्ति। यथा, वेई ब्राण्ड् आल्पाइन् एमपीवी दुबईनगरं निर्यातितम्, यूलर हाओमाओ चिलीदेशे प्रक्षेपितम्, ग्रेट् वाल पिकअप ट्रकं च आस्ट्रेलिया-मेक्सिको-देशयोः प्रक्षेपणं कृतम् एते उपायाः ग्रेट् वालस्य विपण्यविभाजनस्य वैश्वीकरणस्य च रणनीतयः सटीकं ग्रहणं प्रतिबिम्बयन्ति

परन्तु महाप्राचीरस्य समग्रविकासस्य दृष्ट्या अद्यापि केचन आव्हानाः सन्ति येषां निवारणं करणीयम् । यथा - विक्रयवृद्ध्या सह लाभान्तरस्य सन्तुलनं कथं करणीयम् ? वैश्वीकरणरणनीत्यां स्थानीयबाजारमागधां कथं सन्तुलितं कर्तव्यम्? ब्राण्ड्-प्रतिबिम्बं निरन्तरं सुधरति, अधिकान् उपभोक्तृन् आकर्षयति च इति कथं सुनिश्चितं कर्तव्यम्?

भविष्यं दृष्ट्वा : १.

ग्रेट् वाल मोटर्स् इत्यस्य समक्षं विशालाः अवसराः, आव्हानानि च सन्ति । अन्तर्राष्ट्रीयविपण्ये तीव्रप्रतिस्पर्धायाः सन्दर्भे उत्पादबलं, विपण्यरणनीतिः, ब्राण्ड्निर्माणं च माध्यमेन वास्तविकसफलतां प्राप्तुं शक्यते । तत्सह, अस्माभिः आन्तरिकप्रबन्धनस्य सांस्कृतिकनिर्माणस्य च विषये अपि ध्यानं दातव्यं, कम्पनीयाः तन्त्रेषु निरन्तरं सुधारः करणीयः, उत्तमं नेतृत्वं प्रतिभां च संवर्धितव्यं, येन ग्रेट् वाल मोटर्स् यथार्थतया "जीवितुं" वैश्विकस्तरस्य सफलतां च प्राप्तुं शक्नोति।