한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं "uniform floor price rules (upr)" इति उच्यते, google ad manager इत्यस्मिन् नूतनं विशेषता यत् स्वयमेव तलमूल्यानां अनुकूलनं करोति । यूपीआर-अन्तर्जालस्य अनन्तरं विज्ञापनविनिमय-मञ्चानां व्ययः महतीं न्यूनः अभवत्, विशेषतः रुबिकॉन्, ईबी-समुदाय-इत्यादीनां तृतीयपक्षीय-मञ्चानां । अमेरिकीन्यायविभागस्य मतं यत् एषा प्रथा अन्यविज्ञापनविनिमयस्थानानां बोलीं प्राथमिकताम् अददात् तथा च तस्मात् अनन्यतां प्राप्तुं मीडियामञ्चाः निवारयितुं निर्मिताः सन्ति।
गूगलस्य आन्तरिककर्मचारिणः अपि यूपीआर-कार्यन्वयनस्य विषये सावधानाः आसन् ते ईमेल-माध्यमेन तत् व्यक्तं कर्तुं चर्चां च कर्तुं प्रयतन्ते स्म, परन्तु अन्ततः अमेरिकी-न्यायविभागस्य अन्वेषणस्य व्याप्तेः अन्तः पतिताः ईमेल-पत्राणि दर्शयन्ति यत् गूगलः आन्तरिकरूपेण एकं यमकं स्वीकृतवान्, वास्तविकसूचनाः अस्पष्टीकर्तुं "मौखिक" साधनानां उपयोगेन लिखितसाक्ष्यस्य प्रकाशनं परिहरितुं च प्रयतते स्म
तथैव फेसबुकः निरन्तरं स्वस्य शीर्षस्थानं निर्वाहयति, विज्ञापनमञ्चानां निरन्तरविस्तारेण एकीकरणेन च स्वस्य लाभं सुदृढं करोति। परन्तु एटीटी-रूपरेखायाः तृतीयपक्षविज्ञापनमञ्चानां च प्रमुखविलयस्य अधिग्रहणस्य च युगस्य आगमनेन गूगल-फेसबुकयोः मध्ये विशेषतः बोली-प्रौद्योगिक्याः क्षेत्रे स्पर्धा अधिका तीव्रा भवितुं आरब्धा अस्ति
यद्यपि अद्यापि अस्याः घटनाश्रृङ्खलायाः गूगलेन अधिकं लाभः प्राप्तः वा इति न्यायः कर्तुं न शक्यते तथापि प्रमाणेभ्यः न्याय्यं चेत् गूगलः हेडर बोलीप्रौद्योगिक्याः महत्त्वं ददाति तत् चिन्ताजनकम् अस्ति ते एतया रणनीत्याः विज्ञापनविपण्ये वर्चस्वं स्थापयितुं प्रयतन्ते, यदा तु मीडियामञ्चेषु सम्झौताः कर्तव्याः सन्ति । एतत् मौनयुद्धं प्रचलति, न्यायालयस्य निर्णयं च वयं प्रतीक्षामहे यत् यथार्थस्थितिः प्रकाशयिष्यति।