समाचारं
मुखपृष्ठम् > समाचारं

xpeng mona m03 "लाभ-प्रभावशीलता" इत्यस्य तरङ्गं प्रस्थापयति, तथा च geely इत्यस्य आन्तरिकप्रतियोगिता पुनः ध्यानं आकर्षयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

geely group इत्यस्य "लाभ-प्रभावी" "तारक" इति नाम्ना lynk & co z10 इत्यस्य "मन्दतायाः" अवधिः अभवत् । यद्यपि अस्य सशक्तं ब्राण्ड्, तकनीकीबलं च अस्ति तथापि mona m03 इत्यस्य उदयस्य सम्मुखीभूय स्वकीयं स्थानं प्राप्तुं कठिनं दृश्यते तथा च मार्केट् स्पर्धायां अटपटे स्थाने अस्ति। प्रथमस्य शुद्धविद्युत्प्रतिरूपस्य अपि विक्रयप्रदर्शनस्य दृष्ट्या mona m03 इत्यस्य तालमेलं स्थापयितुं कष्टं भवति । एतेन जनाः चिन्तयन्ति यत् जीली-समूहस्य अन्तः स्पर्धा कियत् तीव्रा अस्ति?

परन्तु अगस्त २०२४ तमे वर्षे लिङ्क् एण्ड् को ब्राण्ड् इत्यनेन प्रकाशितेन आधिकारिकदत्तांशैः ज्ञातं यत् तस्य नूतन ऊर्जामाडलस्य विक्रयः कुलविक्रयस्य ७४% अधिकं भागं कृतवान् । जिक्रिप्टनस्य “व्यय-प्रभावशीलता” लाभः अपि तस्य विपण्यां निश्चितं भागं ग्रहीतुं शक्नोति । एतत् geely group इत्यस्य समग्रं सामरिकव्यवस्थां अपि प्रतिबिम्बयति, यत् उच्चस्तरीयं प्लग-इन् संकरं lynk & co ब्राण्डस्य विक्रयकेन्द्रं मन्यते एतत् lin jie इत्यनेन अपि मीडियासाक्षात्कारे प्रकाशितम्।

तथापि lynk & co अद्यापि शुद्धविद्युत् मॉडल् विकसितुं आग्रहं करोति तथा च अस्मिन् वर्षे अन्तः एकं संकुचितं शुद्धविद्युत् suv प्रक्षेपणं करिष्यति एतत् नूतनं कारं आगामिमासे यूरोपे अनावरणं भविष्यति तथा च प्रथमं घरेलुरूपेण प्रक्षेपणं भविष्यति एतत् lynk & co ब्राण्डस्य प्रतिबद्धतां प्रतिबिम्बयति भविष्यस्य नवीन ऊर्जाविपणः निर्धारितः भवतु। एतेन पुनः जीली-समूहस्य अन्तः आन्तरिक-स्पर्धायाः विषये ध्यानं आकृष्टम् अस्ति ।

बाजारप्रतियोगितायां आन्तरिकब्राण्डलक्ष्यग्राहकानाम् सन्तुलनं जीलीसमूहस्य सर्वोच्चप्राथमिकता अस्ति । lynk & co इत्यस्य शुद्धविद्युत्माडलं कथं विपण्यां वास्तविकं मुख्यधारा भवतु? द्वितीयं मॉडलं कथं मात्रामार्गं स्वीकृत्य अन्यैः ब्राण्ड्भिः सह स्पर्धां कर्तुं शक्यते? एतत् सर्वं geely group इत्यस्य रणनीतिं निष्पादनक्षमतां च परीक्षयिष्यति।

यथा यथा प्रौद्योगिक्याः विकासः भवति तथा च विपण्यस्य परिवर्तनं निरन्तरं भवति तथा तथा वाहन-उद्योगः नूतनान् अवसरान् प्रवर्तयिष्यति | मम विश्वासः अस्ति यत् xpeng mona m03 स्वस्य "लाभ-प्रभावी" लाभं निरन्तरं निर्वाहयितुं शक्नोति तथा च भविष्ये विपण्यप्रतिस्पर्धायां बृहत्तरं भागं धारयितुं शक्नोति।