समाचारं
मुखपृष्ठम् > समाचारं

गहने समुद्रे खननम् : निङ्गबो समुद्रान्तर्गतसुरङ्गः "सटीकजलविपथनस्य" मार्गं उद्घाटयति।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिन्तङ्ग-अन्तर्गत-सुरङ्गस्य उत्खननं समुद्रस्य गभीरं गत्वा अज्ञात-गहन-समुद्रस्य अन्वेषणं इव भवति । सुरङ्गस्य दीर्घता १६.१८ किलोमीटर् अस्ति । निङ्गबो-पक्षे भूवैज्ञानिक-स्थितयः जटिलाः सन्ति ।

"निङ्गबोपक्षे भूवैज्ञानिकस्थितयः जटिलाः सन्ति। सुरङ्गः प्रथमं नगरेण गच्छति ततः समुद्रेण गच्छति। अस्याः ४० तः अधिकानि जोखिमस्रोतानि यथा तैलपाइपलाइनाः, समुद्रप्राचीराणि, गोदीः, प्रवेशमार्गाः च गन्तव्याः सन्ति। person in charge of the ningbo-zhou railway project of china railway 14th bureau, said , कठोरशिला तथा असमानरूपेण मृदुः कठोरस्तरः "योंगझौ" ढालयन्त्रस्य निर्माणक्षेत्रस्य प्रायः 70% भागं धारयति कठोरशिलास्तरस्य १२ खण्डानां उत्खननं कृत्वा मृदुकठिनस्तरयोः २४ परिवर्तनं कृतवान् अस्ति ।

इदं जटिलं निर्माणं "भूवैज्ञानिकसैण्डविच्" इव अस्ति अतः कठोरशिलानिर्माणस्य प्रथमखण्डस्य विजयेन तदनन्तरं समुद्रान्तर्गतसुरङ्गखननस्य अधिकः अनुभवः सञ्चितः अस्ति ।

चीनरेलवे १४ ब्यूरो योङ्गझौ-झोउ रेलवे परियोजनायाः मुख्ययान्त्रिकः डोङ्ग बिङ्गः अवदत् यत्, "एतादृशाः जटिलाः भूवैज्ञानिकाः परिस्थितयः टीबीएम-निर्माणं बहु कठिनं कुर्वन्ति" इति

परन्तु एतत् केवलं "सटीकयातायातविपथनस्य" आरम्भबिन्दुः एव, अस्य कृते प्रौद्योगिक्याः गहनसंवर्धनं, नूतनानां दिशानां निरन्तरं अन्वेषणं च आवश्यकम् एतत् अपि एकं आव्हानं यत् अनेके व्यापाराः अन्तर्जालविपणनरणनीतिनिर्माणे सम्मुखीभवन्ति।