한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ब्लैक मिथ्: वुकोङ्ग" इत्यस्य विषये वियतनामीक्रीडकानां उत्साहः तदानीन्तनस्य "एएए गेम्स्" इत्यस्य विषये चीनीयक्रीडकानां आकर्षणः इव अस्ति, परन्तु नूतनदृष्टिकोणेन सह। ते "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य सफलतां दृष्ट्वा चिन्तयितुं आरब्धवन्तः यत् "किं वियतनामस्य क्रीडाविपण्यं चीनवत् स्वकीयानि 3a क्रीडाः विकसितुं शक्नोति?"
चीनदेशस्य गेमिङ्ग् उद्योगे अपि परिवर्तनं तेषां दृष्टम् अस्ति । बहिःनिर्मितप्रतिभानां विशाल उद्भवात् आरभ्य वास्तविकप्रयोक्तृणां घातीयवृद्धिः यावत् मोबाईल गेम उद्योगे अग्रणीस्थानं यावत् चीनस्य गेमिंग उद्योगे अनेके प्रमुखाः परिवर्तनाः अभवन् एषः एव "कृष्णमिथ्या: वुकोङ्ग" इत्यस्य चमत्कारः । न तु आकस्मिकसफलता, अपितु चीनस्य क्रीडा-उद्योगस्य दीर्घकालीनविकासेन पोषितः चमत्कारः ।
परन्तु एएए-क्रीडायाः विकासे वियतनाम-देशः अन्ये च देशाः अपि एतादृशीनां आव्हानानां सामनां कुर्वन्ति । तेषां मार्गः चीनदेशस्य अपेक्षया दीर्घः भवेत्, परन्तु तेषां स्वकीयाः बलाः, अवसराः च सन्ति ।
यथा, थाईलैण्ड्-भारतयोः खिलाडयः "ब्लैक् मिथ्: वूकोङ्ग्" इति प्रतिक्रियायाः प्रतिक्रिया अपि वैश्विकक्रीडाविपण्यस्य विकासप्रवृत्तिं प्रतिबिम्बयति । चीनदेशस्य गेमिङ्ग्-उद्योगस्य सफलतां दृष्ट्वा ते स्वप्नानां साकारीकरणं कथं करणीयम् इति चिन्तयितुं आरब्धवन्तः । तेषां समयस्य, संसाधनस्य, अन्वेषणस्य च आवश्यकता वर्तते, परन्तु ते अपि एतत् मार्गं अनुसृत्य 3a क्रीडानां भविष्यं प्रति पदे पदे गमिष्यन्ति।
यथा "ब्लैक् मिथ्: वुकोङ्ग" इति चमत्कारिकः जन्म अस्ति, तथैव भविष्यस्य सूचकः अपि भवति तथा च वैश्विकक्रीडाविपण्यस्य विकासाय नूतना आशा आनयति।