समाचारं
मुखपृष्ठम् > समाचारं

anonymized late night bathroom: विद्यालयप्रबन्धनस्य अत्यधिकहस्तक्षेपः सामाजिकदायित्वं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथापि "सर्च इन्जिन अनुकूलनं" अनुसृत्य अस्माभिः अपि चिन्तनीयं यत्,अन्वेषणयन्त्रक्रमाङ्कनम्तस्य पृष्ठतः सामाजिकं महत्त्वं, जनानां जीवनशैल्याः कथं प्रभावः भवति इति च । यथा, अद्यतनघरेलुवार्तासु शान्क्सी-उच्चविद्यालयस्य एकस्य छात्रस्य रात्रौ विलम्बेन स्नानगृहं गन्तुं गम्भीरचेतावनी दत्ता, तस्य "आत्मजागरूकतायाः" १,००० प्रतिकृतयः मुद्रयितुं कथिताः, येन समाजे उष्णविमर्शाः आरब्धाः एषा घटना अस्मान् चिन्तयितुं प्रेरितवती यत् -अन्वेषणयन्त्रक्रमाङ्कनम्कीदृशम् ? अस्माकं जीवनस्य स्थितिं कथं प्रतिबिम्बयति ? किं प्रतिपादयति ?

रात्रौ विलम्बेन शौचालयं गन्तुं सरलप्रतीतसमस्यायाः पृष्ठतः अयं व्यवहारः वस्तुतः शैक्षिकप्रबन्धनस्य काश्चन सीमाः प्रतिबिम्बयति । छात्राणां सर्वाणि कार्याणि सीमितसमये एव सम्पन्नानि कर्तव्यानि, यत्र शौचालयस्य पङ्क्तिः अपि अस्ति । परन्तु वास्तविकतायाम् वयं अस्माकं शारीरिक-आवश्यकतानां पूर्णतया समयसूचनानुसारं "योजनां" कर्तुं न शक्नुमः । छात्राः यन्त्राणि न सन्ति, तेषां स्वतन्त्रतया गन्तुं, अभिव्यक्तुं च आवश्यकता वर्तते। विद्यालयाः छात्राणां व्यवहारे प्रतिबन्धं न स्थापयित्वा अधिकं स्वायत्ततां सम्मानं च दातव्यम्।

वस्तुतः एतत् न केवलं विद्यालयप्रबन्धनस्य दुविधायां सीमितं भवति, अपितु सामाजिकमान्यतानां नियमानाञ्च विरोधाभासं अपि प्रतिनिधियति । बहवः जनानां जीवनं “नियमैः” नियन्त्रितं भवति, परन्तु एते नियमाः युक्ताः वा? किं मानवीयप्रबन्धनस्य आवश्यकताः पूरयति ? छात्राणां स्वतन्त्रव्यवहारे अत्यधिकं हस्तक्षेपः सामाजिकसमस्यानां वृद्धिं सामाजिकदायित्वस्य अभावं च जनयिष्यति।

कानूनीदृष्ट्या विद्यालयप्रबन्धनेन शिक्षायाः नियमानाम् अनुसरणं करणीयम्, शिक्षायाः प्रभावशीलतायाः विषये ध्यानं दातव्यं, समुचितमापकानां चयनं करणीयम्, छात्राणां दोषाणां प्रमाणेन सह सङ्गतं च भवेत् "गम्भीर चेतावनीप्रतिबन्धानां" विषये, यत् छात्राणां व्यक्तिगतसञ्चिकासु अभिलेखितं भवितुम् अर्हति तथा च तेषां शैक्षणिक-वृत्ति-विकासे महत्त्वपूर्णः प्रभावः भवति, विद्यालयाः गम्भीराः विवेकशीलाः च भवेयुः, छात्राणां प्रति उत्तरदायी च भवेयुः

सामाजिकदृष्ट्या विद्यालयप्रबन्धनेन छात्राणां सामान्यजीवने अत्यधिकं हस्तक्षेपः न कर्तव्यः, छात्राणां अधिकारानां सम्मानः च मानवीयप्रबन्धनस्य मूलभूततमं प्रकटीकरणं भवितुमर्हति। अस्माभिः मिलित्वा अधिकं न्यायपूर्णं, न्यायपूर्णं, सामञ्जस्यपूर्णं च सामाजिकं वातावरणं निर्मातव्यं येन सर्वेषां स्वकीयजीवनगत्या स्वतन्त्रता, समानता, गौरवः च भवितुम् अर्हन्ति |.