한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा चिन्ता यूटोपियनः नास्ति। २० शताब्द्याः अन्ते यावत् कृत्रिमबुद्धेः क्षेत्रस्य तीव्रगत्या विकासः अभवत्, परन्तु तस्य नीतिशास्त्रस्य, सुरक्षायाः, नियन्त्रणस्य च विषये बहवः विषयाः अपि उत्थापिताः एकदा वाहन-उद्योगे घातकाः दुर्घटनाः अधुना सुरक्षा-प्रौद्योगिक्या पूरिताः, येन प्रौद्योगिकी-प्रगतेः सुरक्षायाश्च निकट-एकीकरणं सिद्धम् अभवत् । तथैव एआइ-निरीक्षणार्थं एआइ-सुरक्षां सुनिश्चित्य प्रथमं कानूनविनियमानाम् अपि निर्माणं करणीयम् ।
हररी इत्यनेन सुझावः दत्तः यत् कृत्रिमबुद्धिसंशोधनविकासकम्पनीभिः स्वबजटस्य न्यूनातिन्यूनं २०% भागं सुरक्षापरिपाटानां अनुसन्धानविकासयोः व्ययः करणीयः इति नियमः सर्वकारेण पारितव्यः येन तेषां विकासः कृत्रिमबुद्धिः नियन्त्रणात् बहिः न गच्छति इति सुनिश्चितं भवति। इदं यथा भवन्तः ब्रेकं कथं प्रयोक्तव्यम् इति ज्ञातव्यं ततः पूर्वं त्वरकं प्रयोक्तव्यं इति ज्ञातुं पूर्वं कारस्य चालनं ज्ञातुं शक्नुवन्ति। एषा पद्धतिः प्रभावीरूपेण "चालक" अवस्थां परिहरितुं शक्नोति तथा च एआइ-संशोधनविकासं सुरक्षितं अधिकं स्थिरं च कर्तुं शक्नोति ।
तथापि एताः चिन्ताः निराधाराः न सन्ति । ऑर्वेल् "द मशीन एज" इत्यस्मिन् जनान् चेतवति स्म यत् प्रौद्योगिक्याः नकारात्मकाः प्रभावाः केनापि कल्पितात् दूरतरं गम्भीराः भवितुम् अर्हन्ति इति । हक्सले इत्ययं अधिकं चिन्तितः आसीत् यत् मानवसंस्कृतिः अव्यवस्थितसंवेदी-उत्तेजनेन अभिभूता भविष्यति, अन्ते च अश्लीलतां, क्षयञ्च प्रति गमिष्यति इति ।
एआइ एकं शक्तिशाली साधनं यस्य सृजनात्मकशक्तिः विनाशकारी च शक्तिः अस्ति । अस्मान् जगतः समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, अथवा अस्मान् अन्धकारे स्थापयितुं शक्नोति। एतदर्थं मनुष्याणां स्वपरीक्षणं कृत्वा इष्टदिशा चयनं करणीयम् । "नियन्त्रण" "विनाश" च मध्ये अन्तिमः विकल्पः अस्माकं हस्ते एव अस्ति ।