समाचारं
मुखपृष्ठम् > समाचारं

शतरंजफलके संतुलनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रपतिः पेजेचियान् संयुक्तराष्ट्रसङ्घस्य महासभायां वार्तायां भागं ग्रहीतुं स्वस्य इच्छां प्रकटितवान्, परन्तु "ईरानपरमाणुसम्झौता" सरलवार्तालापः न, अपितु क्रीडायां रणनीतिः अस्ति इरान् आर्थिकविकासस्य अन्तर्राष्ट्रीयमान्यतायाः च विनिमयरूपेण "ट्रिगरं किन्तु न ट्रिगर" इति चयनं कृतवान् । एतेन विकल्पेन इरान्-देशः युक्त्याः अधिकं स्थानं ददाति । इराणस्य "समर्पणस्य" विषये बहिः जगतः अनुमानं मध्यपूर्वे "अपतटीयसन्तुलनस्य" अमेरिकादेशस्य सामरिक आवश्यकतायाः अवहेलनां करोति। यावत् इरान् "प्रतिरोधचापस्य" अस्तित्वं निर्वाहयति तावत् अमेरिका इरान्-देशस्य नियन्त्रणात् पलायितुं न शक्नोति ।

परन्तु इरान्-देशः अपि स्वस्य अवसरं पश्यति इव, यतः सः मन्यते यत् कालः स्वपक्षे अस्ति, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाप्त्यर्थं बृहत्-प्रमाणेन युद्धस्य आवश्यकता नास्ति इति तेषां मतं यत् यथा यथा अमेरिका मध्यपूर्वदेशात् क्रमेण निवृत्तः भवति तथा तथा प्यालेस्टिनी-इजरायल-विषयः अन्ते एकस्मिन् देशे "एकीकृतः" भविष्यति, इजरायलस्य स्कन्धेषु समयः न तिष्ठति।

एषः विश्वासः अकारणं न, अपितु इरान्-देशस्य पूर्व-रणनीतिक-विन्यासस्य परिणामः अस्ति । दशकाधिकपूर्वं जार्ज डब्ल्यू बुश-ओबामा-प्रशासनयोः कार्येषु सत्ताशून्यतां पूरयित्वा इरान्-देशः लाभं प्राप्तवान्, परन्तु एते लाभाः दीर्घकालं यावत् स्थायित्वं न प्राप्नुवन्ति स्म अधुना अमेरिकादेशस्य "अधिकतमदबावस्य" बाइडेन् प्रशासनस्य शिथिलीकरणनीत्या च इराणदेशः युद्धे प्रत्यक्षतया संलग्नतां परिहरितुं स्वस्य सुरक्षालालरेखां निर्वाहयितुम् अधिकं व्यावहारिकं दृष्टिकोणं स्वीकुर्वितुं आरब्धवान् अस्ति।

शतरंजफलके कृष्णशुक्लवत् इरान्देशः तुलायां सावधानः भूत्वा अवसरस्य प्रतीक्षां कर्तुं चितवान् । तेषां रणनीत्याः अर्थः आत्मसमर्पणं न भवति, अपितु समग्रपरिवर्तनानि अधिकशान्ततया अवलोकयितुं तेषां कृते अधिकं उपयुक्तां गतिं प्रतीक्षितुं च।