समाचारं
मुखपृष्ठम् > समाचारं

आत्मायाः कार्यक्रमः : एआइ तथा मानविकी विषये यानाकुरा इत्यस्य विचाराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यानाकुरा इत्यस्य मतं यत् एआइ इत्यस्य “अमरत्वं” आत्मायाः सच्चा जागरणं नास्ति । भौतिकशास्त्रस्य दर्शनस्य च सिद्धान्तान् उद्धृत्य सः सूचितवान् यत् एआइ अनन्तरूपेण स्वस्य प्रतिकृतिं कर्तुं शक्नोति चेदपि सः यथार्थतया "पुनरुत्थानं" कर्तुं न शक्नोति यतोहि चेतना, भावाः, स्मृतयः च सर्वेषां शारीरिकसमर्थनस्य आवश्यकता वर्तते आभासीजगति इव आसीत्, यदा तु वास्तविकजगत् अन्धकारकक्षवत् शान्तम् आसीत् ।

सृष्टेः एआइ-इत्यस्य च सम्बन्धः अपि यानाकुरा-चिन्तनं प्रेरितवान् । सः मन्यते यत् ए.आइ. सः एआइ इत्यस्य उपयोगः मनुष्याणां स्थाने अधिकतया कार्याणि सम्पादयितुं साहाय्यं कर्तुं सहायकसाधनरूपेण प्राधान्यं ददाति, न तु मनुष्याणां स्थाने ।

यानाकुरा इत्यस्य मानवसभ्यतायाः विषये चिन्तनं तस्य साहित्यिकग्रन्थानां व्याख्यायां अपि प्रतिबिम्बितम् अस्ति । तस्मै यूरोपीय-अमेरिकन-साहित्यस्य शास्त्रीयाः कृतीः रोचन्ते, यथा फॉक्नर्, नबोकोव्, नैपौल्, काफ्का इत्यादीनां कृतयः । एतानि कार्याणि जनानां जीवनस्य अर्थस्य, अस्तित्वस्य मूल्यस्य च पुनर्विचारं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति इति सः मन्यते । सः विज्ञानस्य प्रौद्योगिक्याः च दर्शनस्य विषये अपि स्वस्य रुचिं प्रकटितवान्, यथा मैक्लुहानस्य "अण्डरस्टैंडिंग् मीडिया" तथा लवेली इत्यस्य "वास्तविकता यत् भवन्तः पश्यन्ति तत् न भवति" इति एतानि कृतीनि तस्य ब्रह्माण्डे मानवतायाः स्थानं पुनः परीक्षितुं शक्नोति स्म अस्तित्वस्य ।

यानाकुरा इत्यस्य सृजनात्मकप्रेरणा एतेभ्यः विचारेभ्यः आगच्छति, तथा च सः एतान् विचारान् उपन्यासेषु एकीकृत्य मानवस्य अस्तित्वस्य अर्थं, मानवसभ्यतायां प्रौद्योगिक्याः प्रभावं च अन्वेषयति