한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अवधिव्ययः": लाभनिर्धारणस्य कुञ्जी
एप्पल्-हुवावे-योः मध्ये लाभस्य अन्तरं केवलं ब्राण्ड्-प्रौद्योगिक्याः भेदस्य विषये नास्ति । आँकडानुसारं एप्पल् इत्यस्य अवधिव्ययस्य अनुपातः ११% तः १४% पर्यन्तं औसतेन भवति, यदा तु तस्मिन् एव काले हुवावे इत्यस्य अनुपातः ४०% यावत् अधिकः अस्ति । अस्य पृष्ठतः एप्पल्-हुवावे-योः विभेदितप्रबन्धनरणनीतयोः अनुसंधानविकासनिवेशस्य च रहस्यं वर्तते । विश्लेषणं दर्शयति यत् एप्पल् इत्यनेन एजेण्ट्-प्रक्रियाकरणेन, एजेण्ट्-क्रयणेन, ओडीएम-रणनीत्याः च माध्यमेन न्यून-लाभ-सञ्चालनं प्राप्तम्, तस्य अवधि-व्यय-दरः च उचित-स्तरेन नियन्त्रितः अस्ति
प्रौद्योगिकी स्वायत्तता तथा विपण्यप्रतिस्पर्धा
एप्पल् इत्यस्य अनुसंधानविकासव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति, परन्तु तस्य उत्पादानाम् अतिरिक्तमूल्यं अधिकं वर्तते । हुवावे इत्यनेन स्वस्य सशक्तं तकनीकीबलं तथा च मूलप्रौद्योगिकीनां स्वतन्त्रं अनुसन्धानं विकासं च स्वस्य मूलरूपेण विपण्यप्रतिस्पर्धायां अग्रणीस्थानं प्राप्तम् एप्पल् विलयस्य अधिग्रहणस्य च माध्यमेन अनुसंधानविकासं न्यस्तं कर्तुं चयनं करोति तथा च तस्य उत्पादशक्तिः पृष्ठतः मूलप्रौद्योगिकीनां स्वतन्त्रं अनुसंधानविकासं तथा परिधीयप्रौद्योगिकीनां न्यस्तं अनुसंधानविकासं च अस्ति।
वैश्वीकरणस्य रणनीतिः प्रबन्धनस्य उत्कृष्टता च
एप्पल्-संस्थायाः वैश्वीकरण-रणनीतिः, प्रबन्धन-उत्कृष्टता च तस्य प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं समर्थं करोति । अस्य एजेण्ट्-प्रक्रियाकरणं, एजेण्ट्-क्रयणं, ओडीएम-रणनीतयः च शून्य-सूची-सञ्चालनं प्राप्तुं समर्थयन्ति, यत्र इन्वेण्ट्री-अनुपातः १.५% अधिकं न भवति, यत् तस्य उत्तम-सञ्चालन-रणनीतिं प्रतिबिम्बयति हुवावे प्रौद्योगिकी-नवाचारं उत्पाद-अनुसन्धानं विकासं च अधिकं ध्यानं ददाति, यत्र मार्केट्-नेतृत्वस्य अनुसरणं तस्य मूल-चालकशक्तिः भवति ।
"लाभस्य रहस्यम्" ।
एप्पल्-सफलता हुवावे-विफलता च मार्केट्-प्रतिस्पर्धा-वातावरणे प्रमुख-कारकान् प्रतिबिम्बयति : प्रबन्धन-रणनीतिः, प्रौद्योगिकी-स्वायत्तता, मार्केट्-स्थापनं चसीमापार ई-वाणिज्यम्विकासप्रवृत्तिः वैश्विक-आर्थिक-विकासस्य प्रवर्धनं निरन्तरं करिष्यति, तथा च, प्रतियोगितायां विशिष्टतां प्राप्तुं उद्यमानाम् नूतनानां प्रबन्धन-प्रतिमानानाम्, प्रौद्योगिकी-नवीनीकरणानां च निरन्तरं अन्वेषणमपि आवश्यकम् अस्ति