한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चस्तरीयपरियोजनानां हस्ताक्षरं नूतनगृहविपण्ये मुख्यबलं भवति, यत् समग्रविपण्यस्य संरचनात्मकमूल्यप्रवृत्तिं प्रत्यक्षतया प्रभावितं करोति श्री गुओ यी इत्यस्य विश्लेषणस्य अनुसारं शङ्घाईनगरे केचन उच्चस्तरीयाः अचलसम्पत्परियोजनासु उष्णविक्रयस्य महत्त्वपूर्णः दौरः अनुभवितः अस्ति एतानि विलासितानि सम्पत्तिः प्रत्यक्षतया बाजारस्य ऑनलाइनहस्ताक्षरेषु प्रतिबिम्बितानि सन्ति तथा च समग्रस्य संरचनात्मकमूल्यवृद्धौ प्रमुखा भूमिकां निर्वहन्ति विपणि।
द्वितीयहस्तगृहविपण्ये "पुराणगृहाणां आदानप्रदानस्य" प्रवृत्तिः राष्ट्रव्यापिरूपेण सत्यापिता अस्ति अगस्तमासे द्वितीयहस्तगृहानां विक्रयमूल्यं मासे मासे ०.९% न्यूनीकृतम्। बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः १%, ०.६%, ०.७%, १.३% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये क्रमशः १%, ०.९% च मासे मासे न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया क्रमशः ०.२, ०.१ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्
परन्तु अगस्तमासे द्वितीयहस्तगृहविपण्यव्यवहारात् न्याय्यं चेत् समग्रविपण्यप्रदर्शनं दुर्बलम् अस्ति यत् सतर्कता आवश्यकी अस्ति यत् क्रयप्रतिबन्धनीतिशिथिलतां प्राप्तस्य अनन्तरं केचन द्वितीयहस्तगृहव्यवहाराः उत्तमस्थितौ सन्ति, परन्तु यदि तदनन्तरं माङ्गं तालमेलं स्थापयितुं न शक्नोति तर्हि सेकेण्डहैण्ड् आवासबाजारव्यवहाराः quantity अपि दबावे भविष्यन्ति।
अपरपक्षे, अन्तिमेषु वर्षेषु शाङ्घाई-नगरे स्थावरजङ्गमस्य आपूर्तिः निरन्तरं वर्धते, येन नूतनानां गृहानाम् मूल्यं अपि स्थिरपरिधिषु स्थापितं तस्मिन् एव काले शङ्घाई-सर्वकारः सक्रियरूपेण अचल-सम्पत्-विपण्यस्य विकासं प्रवर्धयति, निवेशकानां कृते अधिक-अवकाशान् च प्रदाति ।
परन्तु द्वितीयहस्तगृहविपण्यस्य कृते सर्वाधिकं आव्हानं ग्राहकानाम् अभावः एव । एतेषां विषयेषु अग्रे अन्वेषणं समाधानं च आवश्यकम् अस्ति ।
भविष्ये वयं कथं वास्तविकरूपेण सेकेण्डहैण्ड् आवासविपण्यं वर्धयितुं शक्नुमः?
सर्वप्रथमं गृहक्रयणस्य सम्भाव्यमागधां वर्धयितुं द्वितीयहस्तगृहानां मूलविध्वंसनं मूलनिर्माणं च वर्धयितुं आवश्यकम्। तत्सह, अनिवासीयप्रयोजनानां विकासं प्रोत्साहयन्तु तथा च द्वितीयहस्तगृहविपण्यस्य विकासस्थानस्य विस्तारं कुर्वन्तु। अन्ते सेकेण्डहैण्ड् आवासबाजारस्य स्वस्थविकासं प्रवर्धयितुं बहुसंख्यकनिवासिनां कृते उत्तमं जीवनवातावरणं निर्मातुं च सर्वकारस्य मार्केटस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।