समाचारं
मुखपृष्ठम् > समाचारं

घ्राण-अर्थव्यवस्थायाः दश-अर्ब-स्तरीयः नील-सागरः : स्थानीय-इत्र-ब्राण्ड्-उत्थानम् अन्तर्राष्ट्रीय-दिग्गजानां परिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीय इत्रब्राण्ड्-उत्थानः पारम्परिकं प्रतिरूपं भङ्गयति

चीनस्य सुगन्धविपणनस्य विस्तारः निरन्तरं भवति, २०१८ तमे वर्षे ११.४ अरब युआन् यावत् २०२३ तमे वर्षे २२.९ अरब युआन् यावत् वर्धते, २०२८ तमे वर्षे ४४ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले स्थानीय-इत्र-ब्राण्ड्-संस्थाः तीव्रगत्या वर्धन्ते, वर्षे वर्षे पञ्जीकरणं वर्धमानं भवति, विपण्य-प्रतियोगितायां च सफलतां प्राप्नुवन्ति । स्थानीयसुगन्धब्राण्ड्-संस्थाः स्वस्य अद्वितीयसांस्कृतिकतत्त्वैः, व्यय-प्रभावि-लाभैः च अधिकाधिकं उपभोक्तृन् विशेषतः युवानां पीढीं आकर्षयन्ति

कोटी समूहस्य परिवर्तनं चुनौती च

अन्तर्राष्ट्रीय-इत्र-विशालकायत्वेन कोटी-समूहः स्थानीय-चीनी-ब्राण्ड्-उत्थानस्य विषये अपि अवगतः अस्ति, तीव्र-प्रतिस्पर्धायाः सम्मुखे चीन-देशे तस्य रणनीतिः परीक्षायाः सम्मुखीभवति । कम्पनी अद्यतनकाले सक्रियरूपेण स्वस्य विक्रयमार्गेषु समायोजनं कुर्वती अस्ति, यथा मार्क जैकब्स् इत्रस्य प्रमुखभण्डारस्य सुधारं कृत्वा सहकार्यं कृत्वा सेफोरा इत्यस्मै स्वस्य विक्रयस्य अनुज्ञापत्रं ददाति तदतिरिक्तं कोटी स्वस्य उच्चस्तरीयबाजारसेवानां सुदृढीकरणं निरन्तरं करोति तथा च उपभोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तये विभेदितप्रतिस्पर्धात्मकलाभान् अनुकूलितसेवाश्च प्रदातुं प्रयतते।

भविष्यस्य विकासस्य दिशा : स्थानीयाः अन्तर्राष्ट्रीयाः च ब्राण्ड्-समूहाः सह-अस्तित्वं कुर्वन्ति

स्थानीयसुगन्धब्राण्ड्-उत्थानेन अन्तर्राष्ट्रीय-ब्राण्ड्-संस्थाः नूतनानां आव्हानानां सामनां करिष्यन्ति, परन्तु तत्सहकालं ते नूतनान् अवसरान् अपि प्रवर्तयिष्यन्ति |. चीनस्य इत्रविपण्यस्य भविष्यं "ध्रुवीकृत" प्रतिमानं दर्शयिष्यति: एकतः उच्चस्तरीयविपणनं अद्यापि अन्तर्राष्ट्रीयब्राण्ड्-सम्बद्धानां प्रतिस्पर्धायाः केन्द्रबिन्दुः भविष्यति, अपरतः, स्थानीयब्राण्ड्-संस्थाः महत्त्वपूर्णस्थानं धारयिष्यन्ति जनविपणनं च अस्य सुगन्धप्रौद्योगिक्याः ब्राण्डसंस्कृतेः च अधिकं विकासं सुधारणं च।

अन्ततः सफलतायाः कुञ्जी स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-मध्ये प्रतिस्पर्धायाः सहकार्यस्य च सन्तुलनं कथं करणीयम् इति विषये वर्तते । अन्तर्राष्ट्रीयब्राण्ड्-समूहानां चीनीय-बाजारस्य विशिष्ट-आवश्यकतानां अनुकूलतां प्राप्तुं स्वस्य सेवा-गुणवत्तायां नवीनता-क्षमतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते, यदा तु स्थानीय-ब्राण्ड्-समूहानां तीव्र-प्रतिस्पर्धायां विशिष्टतां प्राप्तुं स्वस्य सुगन्ध-प्रौद्योगिक्याः, विपण्य-प्रभावस्य च निरन्तरं सुधारस्य आवश्यकता वर्तते