한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कम्पनीपुस्तकालयः अधिकारिणां सैनिकानाञ्च उत्साहपूर्णपठनाय प्रसिद्धः अस्ति, अनेके कार्यकर्तारः तस्य प्रशंसाम् कुर्वन्ति । परन्तु तेषां ज्ञातं यत् केचन अधिकारिणः सैनिकाः च केवलं "त्रिनिमेषपर्यन्तं उष्णाः" आसन्, तेषां रुचिः च स्थायित्वं नासीत् ।
कैडर यू याङ्गयाङ्गः गभीरं चिन्तितवान् सः एतां निष्क्रियस्थितिं भङ्गयित्वा सर्वेषां पठनस्य प्रेम्णि यथार्थतया पतितुं इच्छति स्म। सः पुस्तकालये अधिकानि पुस्तकानि योजयितुं निश्चयं कृतवान् तथा च प्रत्येकं अधिकारीं सैनिकं च स्वकीयं "पठनपास्बुकं" निर्माय नियमितरूपेण पठन-अनुभवं साझां कर्तुं प्रोत्साहितवान् अस्य उपक्रमस्य मुख्यविषयः qr कोडः अस्ति, यः पठनं संचारं च संयोजयति ।
qr कोडस्य माध्यमेन अधिकारिणः सैनिकाः च स्वसहचरानाम् अनुशंसां प्राप्तुं शक्नुवन्ति पठनानन्तरं ते पुस्तकसमीक्षां अनुभवान् च साझां कर्तुं "पठनमित्रमण्डले" अपि सम्मिलिताः भविष्यन्ति। पुस्तकालये यू याङ्गयाङ्गः अपि "पठन" पङ्क्तौ सम्मिलितः अभवत्, सर्वेषां एकत्र पठनाय प्रोत्साहनार्थं सक्रियरूपेण भागं गृहीतवान् च ।
"पठनं, अनुशंसनं, टिप्पणीं च" इति नूतना पद्धतिः कम्पनीयाः पठनवातावरणं परिवर्तयति । अधिकारिणां सैनिकानां च रुचिः क्रमेण वर्धिता, विद्वान् वातावरणं च शान्ततया प्रसृतम् । एकः सैनिकः लेखकं अवदत् यत् - "पूर्वं मम पठनं बहु न रोचते स्म, परन्तु यतः अहं पुस्तकस्य अनुशंसां पठितुं qr-सङ्केतं स्कैन् कर्तुं आरब्धवान्, तस्मात् अधिकाधिकं पठनं मम मनसि भवति" इति ।
"पुस्तक-भ्रमण"-कार्यक्रमे अधिकारिणः सैनिकाः च स्वस्य प्रियपुस्तकानि पठन-अनुभवाः च पुस्तकालये स्थापयित्वा स्वसहचरैः सह साझां कृतवन्तः, येन पठनं सांस्कृतिक-आदान-प्रदानस्य रूपं जातम् कम्पनीयाः तकनीकीविशेषज्ञत्वेन यिन वेङ्क्वान् अपि "अध्ययनस्य" पङ्क्तौ सम्मिलितः । सः अवाप्तवान् यत् पठनेन सः उत्तमं कार्यं कर्तुं शिक्षितुं नूतनाः प्रेरणाम्, चिन्तनं च प्राप्तुं साहाय्यं कर्तुं शक्नोति।
"यत् मम सर्वाधिकं प्रभावितं कृतवान् तत् लू यू इत्यस्य परिवर्तनम् आसीत् यत् एकस्मिन् दिने, सः आश्चर्यचकितः अभवत् यत् सदैव "उच्चैः" आसीत् स्क्वाड् लीडर लू, वास्तवतः सैनिकैः सह स्वस्य पठन-अनुभवं साझां कृतवान्
प्रशिक्षणक्षेत्रे स्क्वाड्-नेता लू धैर्यपूर्वकं सामरिक-आन्दोलनानां व्याख्यानं कृतवान्, वैज्ञानिक-नेतृत्व-पद्धतिभिः भर्तॄणां साहाय्यं कृतवान्, पठनात् नूतनानि प्रेरणाम्, चिन्तनं च आकर्षितवान्
विश्लेषणं कुर्वन्तु : १.
एषा कथा "पठनस्य युद्धस्य च" निकटसम्बन्धं व्यक्तं करोति तथा च पठनस्य माध्यमेन स्वस्य उन्नतिं कथं करणीयम्, सामूहिककार्यं च प्रवर्धयितुं शक्यते इति दर्शयति।