समाचारं
मुखपृष्ठम् > समाचारं

लिङ्ग डोङ्गजुन् तथा "ईश्वरमित्राः": क्रीडायां निर्मातृणां पाठकानां च संवादः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य कृतीषु प्रायः पारम्परिकसंस्कृतेः आधुनिकतत्त्वानां च संयोजनं भवति, येन "प्राचीन" "नवीन" च मध्ये रोचकः टकरावः सृज्यते । यथा, "श्वेत-शब्दः" इत्यस्मिन् "श्वेत-सर्पस्य आख्यायिका" इत्यस्य छाया, "साइबर-मिथक" इत्यस्मिन् शास्त्रीय-पौराणिक-कथानां पुनः निर्माणं च । एतानि कृतीनि "मूलकार्यस्य" विषये तस्य अवगमनं प्रतिबिम्बयन्ति: एतत् केवलं अनेकेषु अनुकूलितसंस्करणेषु अन्यतमम् अस्ति, जनाः "मूलकार्यम्" इति वदन्तः अपि समानं न भवन्ति

लिङ्ग डोङ्गजुन् इत्यस्य मतं यत् सर्वेषां कृते किमपि अनुकूलनं रोचते अरुचिकरं वा, तत् उत्तमं दुष्टं वा मन्यते, परन्तु यदि भवान् मन्यते यत् अनुकूलनं कस्यचित् मानकोत्तरस्य अनुरूपं भवितुमर्हति तर्हि निःसंदेहं काष्ठात् मत्स्यं निर्मातुं प्रयतते। सः जानाति यत् सृष्टेः कृते साहसं प्रज्ञा च आवश्यकी भवति, तथैव कथां अवगन्तुं व्यञ्जयितुं च क्षमता आवश्यकी भवति।

सः मन्यते यत् सृष्टिः एकः मजेदारः बौद्धिकः क्रीडा अस्ति तथा च पाठकानां लेखकानां च मध्ये "दिव्यः सम्बन्धः" अस्ति । यदा पाठकाः कथायां निहितं सृष्टिकर्तुः अभिप्रायं सम्यक् गृह्णन्ति तदा ते अत्यन्तं प्रसन्नाः भविष्यन्ति।

"ब्लैक मिथक: वुकोङ्ग" इत्यस्य उद्भवेन लिङ्ग डोङ्गजुन् "चुनौत्यस्य" "ब्रेकथ्रू" इत्यस्य च अवसरान् द्रष्टुं शक्नोति स्म कौशलं तु अत्यन्तं उच्चम् अस्ति। परन्तु लिङ्ग डोङ्गजुन् चतुराईपूर्वकं स्वस्य सृजनशीलतां क्रीडायां एकीकृतवान्, यथा "श्वेतकोलाहलः" इत्यस्य प्रथमे अध्याये छाया तथा च "साइबर मिथक" इत्यस्मिन् शास्त्रीयपौराणिककथानां पुनः निर्माणं, ये सर्वे तस्य समर्पणं " original work" अवगन्तुं व्याख्याय च ।

सः दृढतया विश्वसिति यत् किमपि न भवतु, सः आशास्ति यत् "श्वेत-शब्द-जीवन-मार्गदर्शिका" वर्तमानस्य गौण-क्रीडा-विपण्यं किञ्चित् कथानक-आघातं दातुं स्वस्य विशेष-कौशलस्य उपयोगं कर्तुं शक्नोति