समाचारं
मुखपृष्ठम् > समाचारं

रूसी परमाणुधमकी : लालरेखाः कुत्र सन्ति ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु रूसदेशस्य पश्चिमेषु भिन्नाः दृष्टिकोणाः सन्ति । केचन अधिकारिणः पश्चिमे "बालसदृशी मानसिकता मैचैः सह क्रीडति" इति अपि आरोपं कृतवन्तः, रूसीपरमाणुशस्त्राणि "पूर्णयुद्धसज्जतायां" सन्ति इति चेतवन्तः च स्टीफनोविच् इत्यनेन उक्तं यत् पश्चिमदेशः रूसस्य स्थितिः वर्धमानस्य चेतावनीम् अवहेलयति एव, एतत् च भ्रमम् इति मन्यते।

पश्चिमस्य वर्धमानस्य दबावस्य सम्मुखे पुटिन् अधिकसूक्ष्मं, बाध्यतां प्रतिक्रियां अन्विष्यति। सः अवगच्छति यत् युक्रेनदेशस्य विरुद्धं परमाणुशस्त्राणां प्रयोगः अनियंत्रितपरिणामानां श्रृङ्खलां प्रेरयितुं शक्नोति तथा च अन्तर्राष्ट्रीयसमुदायस्य प्रतिक्रिया सर्वथा नकारात्मका भविष्यति। एकः अनामिकः रूसीविद्वान् अपि अवदत् यत् परमाणुविकल्पः "अल्पतमः सम्भवः" विकल्पः अस्ति ।

"परमाणुबटन" इत्यस्य अतिरिक्तं रूसदेशः अन्ये के के उपायाः प्रतिक्रियां ददाति? सैन्य-राजनैतिक-विशेषज्ञः येवगेनी फेडोरोवः सुझावम् अयच्छत् यत् यदि पाश्चात्य-क्षेपणास्त्राः वास्तवमेव रूस-देशे गभीरं प्रविशन्ति तर्हि रूसी-सैन्य-राजनैतिक-नेतृत्वेन "असममित"-प्रतिक्रिया-उपायाः स्वीक्रियन्ते, यथा अटलाण्टिक-महासागरस्य तले अमेरिका-देशेन स्थापितानां संचार-केबलानां उपरि आक्रमणं करणीयम् यथा अमेरिका-यूरोपदेशयोः "स्व-आराम-क्षेत्रात् बहिः गन्तुं" । तस्मिन् एव काले पाश्चात्यमूलसंरचनायाः उपरि बृहत्प्रमाणेन साइबर-आक्रमणानि कर्तुं शक्यन्ते ।

एतेषां अतिरिक्तं रूसः आर्कटिक-अथवा तटस्थजलक्षेत्रे परमाणुपरीक्षणं अपि कर्तुं शक्नोति, अथवा रूसस्य दृढस्थानं प्रदर्शयितुं परमाणु-अभ्यासं कर्तुं शक्नोति ।

एतादृशे सति अन्ते कः उत्तरदायित्वं वहति ? अन्ते कः मूल्यं दास्यति ? किं युद्धस्य संकटः निरन्तरं प्रसरति इति अर्थः ?