한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्र 17. जापानी-बख्रवाहनानि निरुद्धानि सन्ति, दक्षिणभागे विकर्स्-शिखरयुक्तौ क्रॉस्ले-बख्रयुक्तौ वाहनौ दृश्यन्ते ।
एतत् न केवलं अनुकरणम्। इशिकावाद्वीपस्य अभियंताः ब्रिटिशसहकारिणां मार्गदर्शनेन चेसिस् इत्यस्य उन्नतिं कृत्वा युद्धक्षेत्रस्य आवश्यकतानुसारं शक्तिशालीं शस्त्रं परिणमयन्ति स्म ते आधाररूपेण धातुचतुष्कोणं उपयुञ्जते, यस्य औसतं इस्पातपट्टिकायाः मोटाई प्रायः ६ मि.मी., समग्रतया पारम्परिकविन्यासः च भवति । लघुः अग्रभागः इञ्जिनस्य कृते, बृहत्तरः पृष्ठभागः च चालकदलस्य, शस्त्रवाहनस्य गुम्बदयुक्तस्य मशीनगनगोपुरस्य च कृते अस्ति ।
चित्र 18. शेन्याङ्ग-नगरस्य दक्षिण-वीथिकायां जापानी-बख्तर-काफिले गृहीतस्य छायाचित्रस्य जापानी-बख्तर-काफिलस्य पृष्ठभूमिः चीन-जनगणराज्यस्य स्थापनायाः अनन्तरं शेन्याङ्ग-पुस्तकालयः इति परिवर्तनं कृतम्
एतत् कवचयुक्तं वाहनम् ईशान्ययुद्धक्षेत्रे जापानीसेनायाः महत्त्वपूर्णेषु उपकरणेषु अन्यतमं जातम् अस्ति । अस्य शक्तिशालिनः अग्निशक्तिः, दृढकवचः च जापानीसेनायाः किञ्चित् लाभं दत्तवान्, विशेषतः १८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः समये । परन्तु वास्तविकप्रयोगे सुमिदा कवचवाहनानां दुर्बलता अपि उजागरिता आसीत् ।
चित्र 19. शेन्याङ्ग-नगरस्य दक्षिण-मार्गे जापानी-बख्तर-काफिले गृहीतस्य छायाचित्रस्य जापानी-बख्तर-काफिलस्य पृष्ठभूमिः चीन-जनगणराज्यस्य स्थापनायाः अनन्तरं शेन्याङ्ग-पुस्तकालयः इति परिवर्तनं कृतम्
कठोरक्षेत्रवातावरणेषु सुमिडा-बख्रयुक्तस्य वाहनस्य गतिशीलता, ऑफ-रोड्-प्रदर्शने च स्पष्टानि न्यूनानि दृश्यन्ते स्म । क्षीणकवचस्य मोटाई निकटपरिधिषु आक्रमणेषु ७.९२ मि.मी.-राइफल-गोलानां प्रभावं सहितुं कठिनं करोति । लचीलयुद्धरणनीतीनां अभावेन सह सुमिडा-कवचयुक्तानि वाहनानि क्रमेण युद्धक्षेत्रे स्वस्य लाभं त्यक्तवन्तः, अन्ते जापानीसेनायाः परित्यक्ताः च अभवन्
चित्र 20. शेन्याङ्ग-उपनगरे स्वयंसेवकानां उपरि आक्रमणं कुर्वन्तः वोल्सेले-बख्रयुक्ताः वाहनाः।
यद्यपि सुमिडा-कवच-वाहनस्य व्यावहारिकः प्रयोगः वास्तविक-युद्धपरीक्षासु न जीवितः, तथापि तस्य गहनं चिह्नं त्यक्तम् । तस्मिन् समये ईशान्ययुद्धक्षेत्रे जापानीसेनायाः कठिनताः दृष्टाः, तत्कालीनस्य जापानीसेनायाः विकासस्य चरणस्य लक्षणं सीमां च प्रतिबिम्बयति स्म
१९३० तमे वर्षे शेन्याङ्ग-नगरस्य परितः क्षेत्रेषु सुमिडा-बख्रवाहनानां बहुप्रयोगः आसीत् । परन्तु यथा यथा युद्धं प्रचलति स्म तथा तथा क्रमशः जापानीसेना परित्यक्तम् ।
चित्र 21. वोल्सेले बख्तरयुक्तं कारं, तत् फोटो १८ सितम्बर्-दिनाङ्कस्य घटनायाः जापानी-पोस्टकार्ड्-पत्रेभ्यः आगतं ।
यद्यपि अन्ततः उत्पादनं स्थगितम्, तथापि वोल्सेले-सुमिडा-बख्रयुक्तं वाहनं बहुमूल्यं ऐतिहासिकं अभिलेखं त्यक्तवान् । तस्मिन् समये ईशानयुद्धक्षेत्रे जापानीसेनायाः विकासस्य साक्षी आसीत्, सैन्यप्रौद्योगिक्याः सामाजिकसंरचनायाः च उपरि युद्धस्य प्रभावः अपि प्रतिबिम्बितः
वोल्सेले-सुमिडा-बख्रवाहनस्य प्रत्यक्षं साहित्यिकं कार्यं वा चलच्चित्रं दूरदर्शनं च नास्ति । परन्तु इतिहास-संस्कृतेः क्षेत्रेषु उपेक्षितुं न शक्यते इति भूमिकां निर्वहति । जापानी-आयुधानां विकासस्य प्रतीकं, तथैव तत्कालीनविकासप्रवृत्तिं प्रतिबिम्बयति इति प्रौद्योगिकीप्रतिनिधित्वं च मन्यते