समाचारं
मुखपृष्ठम् > समाचारं

४५ वर्षीयस्य सवारस्य "आकस्मिकमृत्युः" : खाद्यवितरणमञ्चस्य एल्गोरिदम् तथा श्रमिकाणां दुविधा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिजिटल अर्थशास्त्री पान हेलिन् इत्यस्य मतं यत् ४५ वर्षाधिकानां सवारानाम् शारीरिकशक्तिः, ऊर्जा, प्रतिबिम्बाः च दीर्घकालीनवितरणकार्यस्य समर्थनं कर्तुं कठिनाः सन्ति। वस्तुनिष्ठ परिस्थितिभ्यः न्याय्यं चेत्, मञ्चः तस्य प्रतिबन्धं न करोति चेदपि, ४५ वर्षाधिकानां सवारानाम् शारीरिक-मानसिक-स्थितिः निरन्तर-दक्ष-कार्यस्य गारण्टीं दातुं न शक्नोति यतो हि खाद्यवितरणमञ्चस्य अल्गोरिदम् इत्यस्य सवारस्य वास्तविकक्षमतायाः च मध्ये महत् अन्तरं भवति ।

एल्गोरिदमिक ड्राइव् तथा श्रमिकदुविधा

खाद्यवितरणमञ्चाः अधिकान् उपयोक्तृन् आकर्षयितुं आदेशस्य मात्रां वर्धयितुं वितरणदक्षतां अनुकूलितुं एल्गोरिदम् इत्यस्य उपरि निर्भराः भवन्ति । एतादृशं अनुकूलनतन्त्रं सवारानाम् गतिं अनुसृत्य मञ्चस्य अपेक्षां पूरयितुं विश्रामं स्वास्थ्यं च बलिदानं कर्तुं अपि बाध्यते ।

केचन जनाः मन्यन्ते यत् एल्गोरिदम् इत्यस्य "बलं" सवारानाम् एकं "निराशं" साधनं करोति, परन्तु सवारानाम् वास्तविक-आवश्यकतानां, सुरक्षा-प्रतिश्रुतिनां च अवहेलनां करोति ।

मञ्चस्य उत्तरदायित्वं समस्यानिराकरणविचाराः च

पान हेलिन् इत्यनेन सुझावः दत्तः यत् खाद्यवितरणमञ्चाः केवलं वितरणदक्षतायां ध्यानं न दत्त्वा सवारानाम् समयं पूरयितुं अतिरिक्तसमयदण्डं न्यूनीकर्तुं स्वस्य एल्गोरिदम्स् इत्यस्य विपरीतरूपेण सुधारं कुर्वन्तु। तस्मिन् एव काले श्रमिकानाम् आयं क्रमेण वर्धयितुं "कार्यस्य विश्रामस्य च एकीकरणस्य" प्रवर्धनार्थं टेकआउट् वितरणस्य यूनिट् मूल्यं वर्धयिष्यते।

सः मन्यते यत् यदि मञ्चः केवलं सवारानाम् क्रियाणां नियन्त्रणार्थं एल्गोरिदम्-इत्यस्य उपरि अवलम्बते तर्हि सवारानाम् वास्तविक-आवश्यकतानां अवहेलनां करिष्यति, अन्ततः सामाजिक-सङ्घर्षाणां वर्धनं करिष्यति

समाधानं तथा दृष्टिकोणम्

टेकआउट् वितरणस्य समस्यायाः समाधानार्थं मञ्चस्य समाजस्य च संयुक्तप्रयत्नस्य आवश्यकता वर्तते।

सारांशः - १.