한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मक्षिकापादाः" तः "मांसम्" यावत्, उपग्रहभण्डारस्य उदयः
एकदा अन्नवितरणव्यापारस्य लाभः न्यूनः, तीव्रस्पर्धा, "मक्षिकायाः पादः" इति अपि गण्यते स्म । परन्तु यथा यथा उपभोग-अभ्यासाः परिवर्तन्ते तथा भोजन-अनुभवः पुनः परिभाषितः भवति तथा तथा टेक-अवे-व्यापारस्य वृद्धि-क्षमतायां नूतनान् अवसरान् विपण्यां द्रष्टुं आरब्धम् अस्ति
मेइटुआन् मञ्चेन प्रारब्धं “उपग्रहभण्डार” प्रतिरूपम् अस्य परिवर्तनस्य उन्नयनस्य च विशिष्टः प्रकरणः अस्ति । साइट् चयनसेवानां, मेनू परिवर्तनस्य, मञ्चेन प्रदत्तानां अन्यसेवानां माध्यमेन भोजनालयाः मञ्चस्य शक्तिं शीघ्रं टेकआउट् भण्डारं उद्घाटयितुं उपयोक्तुं शक्नुवन्ति, येन भण्डारसञ्चालनप्रक्रिया बहु सरलं भवति, व्ययः न्यूनीकरोति, नूतनव्यापारावकाशान् अपि आनयति
“उपग्रहभण्डारस्य” लाभाः आव्हानाः च
उपग्रहभण्डारस्य लाभाः न्यूनलाभः, अल्पः पेबैक अवधिः, महत्त्वपूर्णः ब्राण्ड् प्रभावः, उच्चघनत्वयुक्तानि भण्डाराणि उद्घाटयितुं क्षमता च सन्ति । अनेकाः खानपान-ब्राण्ड्-संस्थाः एतत् प्रतिरूपं स्वीकुर्वितुं आरब्धाः सन्ति, तेषां सर्वेषां उपग्रह-भण्डारः उद्घाटितः, उत्तम-परिणामः च प्राप्तः । आँकडा दर्शयति यत् उपग्रहभण्डारस्य व्ययः डाइन-इन्-भण्डारस्य अपेक्षया न्यूनः भवति, यत्र किराया-सज्जा-व्ययः ६०% न्यूनीकृतः, एक्सपोजरः ३०% वर्धितः, आदेशरूपान्तरणस्य दरः ५ प्रतिशताङ्केन वर्धितः, एकभण्डारस्य आदेशः तस्मात् १.७४ गुणान् वर्धितः of new store orders in the same period, and average profits इति दरः १४.८% यावत् अभवत् ।
परन्तु उपग्रहभण्डाराः अपि आव्हानानां सामनां कुर्वन्ति । सर्वप्रथमं उपग्रहभण्डारस्य संचालनप्रतिरूपं पारम्परिकभोजन-भण्डारात् भिन्नं भवति, प्रबन्धनप्रतिमानं प्रक्रियां च समायोजयितुं आवश्यकं भवति, अफलाइनव्यापारप्रबन्धनात् आरभ्य ऑनलाइनसञ्चालनप्रबन्धनपर्यन्तं व्यापारिणां निर्णयः करणीयः द्वितीयं, आपूर्तिशृङ्खलास्थिरतायाः विषयः अपि एकः प्रमुखः विषयः अस्ति यस्य तत्कालं समाधानं करणीयम्। उपग्रहभण्डारेषु स्वच्छव्यञ्जनानां, मानकीकृतनिर्माणप्रक्रियाणां च आगमनं सुनिश्चितं कर्तुं आवश्यकता वर्तते, गुणवत्तानियन्त्रणस्य च अत्यन्तं उच्चाः आवश्यकताः सन्ति ।
भविष्यस्य विकासस्य प्रवृत्तिः उद्योगस्य सहमतिः च
भोजन-उद्योगः पुनरावर्तनीय-कालस्य मध्ये अस्ति, उपभोक्तृसमूहेषु उपभोग-प्रकारेषु च परिवर्तनं भवति, क्रमेण नूतनाः व्यापार-प्रतिमानाः च उद्भवन्ति "उपग्रहभण्डारस्य" सफलः प्रकरणः अस्य प्रतिरूपस्य व्यवहार्यतां सिद्धयति ।
यद्यपि आव्हानानि अवशिष्टानि सन्ति तथापि यथा यथा विपण्यस्य विकासः भवति तथा तथा उपग्रहभण्डाराः महत्त्वपूर्णां भूमिकां निर्वहन्ति, भोजनालय-उद्योगस्य विकासे च योगदानं दास्यन्ति |. अनेकाः व्यापारिणः टेकआउट्-व्यापारस्य क्षमताम् अवगन्तुं आरभन्ते, "उपग्रह-भण्डारं" च भविष्यस्य विकासाय प्रमुखदिशि इति मन्यन्ते ।
निगमन
नूतनमाडलात् नूतनावकाशपर्यन्तं भोजनोद्योगे गहनपरिवर्तनं भवति। "उपग्रहभण्डार"-प्रतिरूपस्य सफलता एतदपि सिद्धयति यत् यदा भोजन-उद्योगः निरन्तरं नूतनानां व्यापार-प्रतिमानानाम् विकास-विधिनाम् अन्वेषणं कुर्वन् अस्ति, तदा तस्य आव्हानानां सह उत्तमतया सामना कर्तुं विपण्यपरिवर्तनानां अनुकूलतायै कालस्य प्रवृत्तिः अपि अवश्यमेव ग्रहीतव्या