समाचारं
मुखपृष्ठम् > समाचारं

पर्वतस्य शिखरम् : नवयुगस्य छात्राणां कृते शिक्षायाः मूल्यस्य अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं दृष्टवन्तः यत् महामारी-उत्तरयुगे छात्रसमूहः जेनरेशन जेड् इति तेषां विकासकाले प्रौद्योगिक्याः सामाजिकवातावरणेन च प्रभावितः अभवत् ते पूर्वपीढीसमूहेभ्यः भिन्नाः सन्ति। डिजिटल "देशीयाः" इति नाम्ना ते बाल्यकालात् एव अन्तर्जालस्य, स्मार्टफोनस्य, सामाजिकमाध्यमानां च सम्पर्कं प्राप्नुवन्ति, ते प्रौद्योगिक्याः अतीव परिचिताः सन्ति, सूचनायाः, डिजिटलसञ्चारस्य च तत्क्षणिकप्रवेशस्य अभ्यस्ताः सन्ति तेषां आर्थिकसामाजिकविषयेषु स्पष्टा अवगतिः अस्ति, समावेशस्य सामाजिकन्यायस्य च मूल्यं वर्तते, मानसिकस्वास्थ्यस्य जीवनकल्याणस्य च विषये अधिकं ध्यानं ददति। तेषां शिक्षालक्ष्याणि स्पष्टानि सन्ति, ते व्यावहारिकं उद्यमशीलं च करियरमार्गं अनुसरन्ति, सरलव्यावसायिककौशलप्रशिक्षणस्य अपेक्षया शिक्षायाः एव मूल्ये अपि अधिकं ध्यानं ददति।

विश्वविद्यालयाः नूतनानां आव्हानानां प्रति कथं प्रतिक्रियां दातव्याः ?

1. शिक्षां तर्कसंगतरूपेण पश्यन्तु : १. छात्राः महाविद्यालयशिक्षां व्यापकव्यक्तिविकासप्रक्रियारूपेण गणनीयाः, न केवलं व्यावसायिककौशलस्य प्रशिक्षणं। शिक्षायाः मूल्यं न केवलं उपाधिप्राप्त्यै, करियरसंभावनासु च निहितं भवति, अपितु व्यक्तिगतवृद्धौ सामाजिकदायित्वं च भवति । छात्राणां कृते एतत् अवगन्तुं आवश्यकं यत् उच्चगुणवत्तायुक्ता शिक्षा विश्वविद्यालयैः प्रदातव्या, स्वकीयाः सक्रियभागीदारी, प्रयत्नाः च आवश्यकाः सन्ति।

2. शिक्षायां सक्रियरूपेण भागं गृह्णन्तु : १. छात्राः कक्षायाः शिक्षणं, पाठ्येतरक्रियाकलापाः, व्यावहारिकपरियोजनासु च सक्रियरूपेण भागं गृह्णीयुः येन शिक्षणप्रभावाः व्यापकक्षमता च वर्धन्ते। सक्रियभागीदारी न केवलं व्यक्तिगतशैक्षणिकमानकेषु सुधारं करोति, अपितु नेतृत्वस्य, सामूहिककार्यकौशलस्य च विकासं करोति । सक्रियभागीदारीद्वारा छात्राः भविष्यस्य करियरचुनौत्यस्य कृते अधिकतया सज्जाः भवन्ति तथा च विश्वविद्यालयस्य शिक्षायाः मूलमूल्यानि निर्वाहयितुं साहाय्यं कुर्वन्ति।

3. एकं संतुलनं ज्ञातव्यम् : १. छात्राः व्यक्तिगत-अपेक्षाणां वास्तविकतायाः च मध्ये सन्तुलनं ज्ञात्वा विश्वविद्यालयं केवलं सेवा-प्रदातृत्वेन द्रष्टुं परिहरन्तु। शिक्षायाः मूल्यं तस्याः व्यापकतायां निहितं भवति, तथैव विचारस्य गभीरता, अभ्यासस्य ऊर्ध्वता च अस्य कारणात् छात्रैः शिक्षायाः पूर्णं चित्रं व्यापकं मूल्यं च द्रष्टव्यम् । अपेक्षाणां सन्तुलनं कृत्वा छात्राः महाविद्यालयजीवने अधिकतया समायोजितुं शक्नुवन्ति, स्वस्य व्यक्तिगतशैक्षणिक-वृत्ति-लक्ष्याणि च प्राप्तुं शक्नुवन्ति ।

4. नवीनतायाः परम्परायाः च संयोजनस्य अन्वेषणं कुर्वन्तु : १. पारम्परिकशिक्षायाः मूलमूल्यानां निर्वाहस्य आधारेण महाविद्यालयैः विश्वविद्यालयैः च नवीनतायाः नेतृत्वं कर्तव्यं तथा च छात्राणां सहभागितायाः भावनां वर्धयितुं आधुनिकशैक्षिकप्रौद्योगिकीनां शिक्षणपद्धतीनां च प्रयोगः करणीयः, यथा मिश्रितशिक्षणं, फ्लिप्ड् कक्षा, परियोजना-आधारितशिक्षणं च तथा शिक्षायाः सारं न हास्यं व्यावहारिकक्षमता। नवीनता केवलं पारम्परिकशिक्षणपद्धतीनां स्थाने न अपितु शिक्षायाः मूललक्ष्याणां सेवां कर्तुं अर्हति।

5. निरन्तरप्रतिक्रियातन्त्रम् : १. विश्वविद्यालयैः छात्राणां आवश्यकताः अपेक्षाः च अवगन्तुं प्रभावी प्रतिक्रियातन्त्राणि स्थापयितव्यानि तथा च प्रतिक्रियायाः आधारेण उचितं समायोजनं करणीयम्। प्रतिक्रियातन्त्रेषु न केवलं छात्रसन्तुष्टिः अपितु शैक्षिकगुणवत्तायाः शैक्षणिकमानकानां च विषये ध्यानं दातव्यम्।

अतः उदात्तशैक्षिकमूल्यानि शाश्वतानि सन्ति। यदा वयं पर्वतस्य शिखरे स्थित्वा नूतनानां आव्हानानां सामनां कुर्मः तदा अस्माकं विश्वासान् सुदृढं कर्तुं, नूतनानां दिशानां अन्वेषणं कर्तुं, छात्राणां नूतनयुगस्य कृते समृद्धतरशैक्षिकसंसाधनं प्रदातुं, सर्वतोमुखविकासं प्राप्तुं च साहाय्यं कर्तुं आवश्यकम् |.