한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेडो एल६० इत्यस्य प्रक्षेपणं निःसंदेहं एनआईओ इत्यस्य द्वितीयस्य ब्राण्ड् इत्यस्य विपण्यसफलतायाः दिशि एकं सोपानम् अस्ति । एनआईओ इत्यस्य द्वितीयस्य ब्राण्ड् इत्यस्य रूपेण लेडो इत्यस्य घरेलुनवीन ऊर्जावाहनविपण्ये अद्वितीयं स्थानं वर्तते यत् इदं 200,000-वर्गस्य परिवारस्य शुद्धविद्युत्कारस्य रूपेण स्थितम् अस्ति तथा च वैश्विकं 900v उच्च-वोल्टेज-वास्तुकला, एनटी.कोकोनट-लेडो बुद्धिमान् प्रणाली इत्यादीनि अनुसन्धानं च स्वीकरोति तथा विकास उपलब्धयः। अस्य मूल्यनिर्धारणरणनीतिः अपि उद्योगेन अतीव स्वीकृता अस्ति । सार्वजनिकसूचनाः दर्शयति यत् लेडो एल60 200,000-वर्गस्य परिवारस्य शुद्धविद्युत्कारस्य रूपेण स्थिता अस्ति यत् एतत् वैश्विकं 900v उच्च-वोल्टेज-वास्तुकला, nt.coconut coconut ledo intelligent system, and the national coverage of उच्च-गति-नगरीय-एक्सप्रेस्-पायलट-सहायक-एनओए-99.99% अस्ति;
l60 इत्यस्य मूल्यनिर्धारणरणनीतिः तस्य सफलतायाः एकं कुञ्जी अस्ति । समाचारानुसारं नूतनकारस्य मानकबैटरीजीवनं ६०किलोवाटघण्टा अस्ति, तस्य मूल्यं २०६,९०० युआन् अस्ति; baas बैटरी भाडासेवायाः उपयोगेन मूल्यं १४९,९०० युआन् यावत् न्यूनम् अस्ति । ली बिन् इत्यनेन उक्तं यत् वर्तमानमूल्यनिर्धारणानुसारं लेडो एल६० इत्यस्य अद्यापि सकललाभः अस्ति, कम्पनी च सकललाभात् न्यूनं मूल्यं न दास्यति।
उद्योगविश्लेषकाः मन्यन्ते यत् लेडो एल६० इत्यस्य लोकप्रियता अपि तस्य समृद्धस्य उत्पादविन्यासस्य, व्यय-प्रभावी मूल्यनिर्धारणस्य च कारणेन अस्ति । एनआईओ इत्यस्य परिपक्वा आपूर्तिश्रृङ्खलाप्रणाल्याः प्रारम्भिकपदे सञ्चितानां अनुसंधानविकाससाधनानां च सह लेडो एल६० मूल्ये प्रतिस्पर्धां प्रदातुं समर्थः अस्ति यत् बाजारस्य अपेक्षां अतिक्रमति, येन बहुसंख्याकाः उपयोक्तारः आकर्षयन्ति
सम्प्रति, ledo l60 इत्यस्य बैटरी-भाडा-विधिः उद्योगे नूतना प्रियः भवति, weilai इत्यनेन “वाहनस्य बैटरी-पृथक्करणस्य च” कार-क्रयण-पद्धतेः अग्रणीः अभवत् तथा च एतत् मॉडलं ledo ब्राण्ड्-स्तरं यावत् निरन्तरं कृतम् अस्ति, येन अधिकाः उपयोक्तारः अधिकसुलभं आनन्दं प्राप्तुं शक्नुवन्ति विद्युत् यात्रा अनुभव। ली बिन् इत्यनेन उक्तं यत् उपयोक्तृभ्यः बैटरी भाडेन ग्रहीतुं मूल्यं प्रतिमासं गैसस्य टङ्कस्य व्ययस्य बराबरं भवति, परन्तु कारस्य अनुभवः सर्वथा भिन्नः अस्ति। कम्पनी आशास्ति यत् लेडो एल६० पारम्परिकसंयुक्तोद्यमस्य मध्यम-आकारस्य एसयूवी-गैसोलीन-वाहनानां कृते महत्त्वपूर्णः आव्हानकर्ता भविष्यति, येन एतेषां पेट्रोल-वाहन-उपयोक्तृणां कृते स्मार्ट-विद्युत्-वाहनैः आनयितस्य आयाम-वर्धक-अनुभवस्य यथाशीघ्रं अनुभवः भविष्यति |.
"लेडाओ एल६०" इत्यस्य प्रक्षेपणेन निःसंदेहं वेइलै इत्यस्य द्वितीयस्य ब्राण्ड् इत्यस्य विपण्यस्य अवसराः आनयन्ति । यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा लेटाओ इत्यस्य सफलतायाः मार्गः अधिकानि आव्हानानि सम्मुखीभवति।