한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एआइ-प्रौद्योगिक्याः प्रयोगेण एआइ-साक्षात्कारविषये जनानां भावनाः क्रमेण उद्भूताः । अनेकाः कार्यान्विताः एतादृशी भावनां प्रकटितवन्तः यत् ते एकस्य एआइ-साक्षात्कारस्य अपेक्षया २० अफलाइन-साक्षात्कारं कर्तुं इच्छन्ति यतोहि ते एआइ-साक्षात्कार-वातावरणे अनुकूलतां प्राप्तुं न शक्नुवन्ति
एआइ-साक्षात्कारेषु "शीतलता" इति सर्वाधिकं आव्हानं वर्तते । ए.आइ.साक्षात्कारकर्तायाः जडव्यञ्जना, यांत्रिकगतिः, गम्भीराः प्रश्नाः च सन्ति, यथा सः शीतलप्रौद्योगिकीक्षेत्रे अस्ति। एषा यंत्रीकृतप्रश्ना-उत्तर-पद्धतिः कार्यान्वितानां निराशां प्रतिरोधकत्वं च अनुभवति, अपि च प्रक्रियायां "यन्त्रं प्रसन्नं कर्तुं जनाः मण्डलेषु परिभ्रमन्ति" इति लज्जाजनकः अनुभवः अपि सृजति
वस्तुतः एआइ-साक्षात्काराः पूर्णतया हृदयहीनाः न भवन्ति । इदं शीघ्रं बहूनां पुनरावृत्तिपत्राणां परीक्षणं कर्तुं शक्नोति तथा च सेट् मेट्रिक्स इत्यस्य आधारेण तान् स्कोरं कर्तुं शक्नोति । परन्तु एतेषु सूचकेषु प्रायः मानवीकरणस्य अभावः भवति तथा च अभ्यर्थीनां व्यापकक्षमतां क्षमतां च यथार्थतया प्रतिबिम्बयितुं न शक्नुवन्ति।
साक्षात्कारसत्रं द्विपक्षीयसञ्चारस्य सेतुः अस्ति, यत्र पक्षद्वयं परस्परं अवगत्य सम्पर्कं निर्माति । साक्षात्कारकर्ता अभ्यर्थिनः व्यक्तित्वं, मूल्यानि, कौशलं च अवगन्तुं आवश्यकं भवति, अभ्यर्थिनः च स्वस्य सामर्थ्यं प्रदर्शयितुं स्थायिभावं त्यक्तुं च आवश्यकम्। अत एव मानवसंसाधनविभागः भर्तीप्रक्रियायां साक्षात्कारस्य, व्यक्तिगतसञ्चारस्य च महत्त्वं ददाति ।
एआइ साक्षात्कारप्रौद्योगिक्याः उद्भवेन जनाः चिन्तयन्ति यत् किं प्रौद्योगिकीप्रगतिः मानवपरिचर्यायाः स्थाने स्थास्यति? किं अभ्यर्थिनः प्रौद्योगिक्याः पूर्णतया संपर्कं प्राप्नुयुः ?
अस्य परिवर्तनस्य सम्मुखे अस्माभिः प्रौद्योगिक्याः मानवस्वभावस्य च सन्तुलनं कथं कर्तव्यम् ?
नूतनं प्रौद्योगिकीम् आलिंगयन्तु परन्तु मानवतायाः उष्णतां धारयन्तु
भविष्ये कार्यक्षेत्रे एआइ-प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति। परन्तु अङ्कीकरणं "जनानाम्" स्थानं पूर्णतया न गृह्णाति । एआइ साक्षात्कारस्य निष्पक्षतां सटीकता च सुनिश्चित्य कार्यान्वितानां कृते अधिकसूचनाः प्रतिक्रियाश्च आनेतुं मैनुअल् पर्यवेक्षणं समीक्षा च आवश्यकाः कडिः सन्ति।
तस्मिन् एव काले अस्माभिः अधिकान् "जनाः" भागं ग्रहीतुं प्रोत्साहयितव्याः येन एआइ प्रतिस्थापनसाधनस्य अपेक्षया सहायकसाधनं भवितुम् अर्हति । नियोक्तृभ्यः साक्षात्कारप्रक्रियायाः डिजाइनं प्रति ध्यानं दातुं आवश्यकं भवति तथा च एआइ साक्षात्कारेषु किञ्चित् "मानवस्पर्शः" योजयितुं आवश्यकम्, यथा:
अन्ततः वैज्ञानिकं प्रौद्योगिकी च प्रगतिः मानवविकासस्य सेवां कर्तुं अर्हति न तु मानवस्य स्थाने अधिकेन "मानवस्पर्शेन" प्रतिभाभर्तेः नूतनयुगं निर्मातुं शक्नुमः।