한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ऊनम् उद्धृत्य" इति व्यवहारः अन्तिमेषु वर्षेषु अन्तर्जाल-उपभोगे सामान्यः घटना अस्ति । आदेशान् स्वाइप् कृत्वा, धनवापसीं कर्तुं आवेदनं कृत्वा इत्यादिषु शीघ्रं बृहत् लाभं सञ्चयितुं शॉपिंग मञ्चस्य नियमेषु विद्यमानानाम् अन्तर्गतानां लाभं गृह्यताम्। जिंगताओटाओ इत्यस्य "अस्वीकरणे" मञ्चः स्पष्टतया वदति यत् सः असामान्यव्यापारव्यवहारस्य निरीक्षणं करिष्यति, तस्य नियन्त्रणार्थं तदनुरूपं उपायं करिष्यति च । परन्तु येषां उपयोक्तृणां बहु धनं निवेशितम् अस्ति, तेषां कृते एषः असमाधानः प्रश्नः अभवत् यत् ते वास्तवतः jingtaotao इत्यस्य “ऊन-कटनी” इति परिभाषां, छूटस्य व्याप्तिम् च अवगच्छन्ति वा इति
वकीलः झाओ झान्झान् साक्षात्कारे दर्शितवान् यत् ई-वाणिज्य-मञ्चानां कृते "दुर्भावनापूर्ण-धोखाधड़ी" इति परिभाषितुं महत्त्वपूर्णम् अस्ति, विशेषतः यदा स्पष्टाः नियमाः नास्ति तथा च तेषां सावधानीपूर्वकं अग्रे गन्तुं आवश्यकता वर्तते। यदि स्पष्टनिर्णयमापदण्डस्य अभावः भवति तर्हि उपभोक्तृणा दुर्भावनापूर्णं धोखाधड़ी कृता वा इति निर्धारणं सुकरं न भविष्यति ।
जिंगटाओटाओ इत्यनेन प्रतिवदति यत् ऊनकटनी अस्ति वा इति तस्य निर्णयः मुख्यतया बहुआयामी लेनदेनदत्तांशनिरीक्षणस्य आधारेण भवति। यदा कश्चन उपयोक्ता अल्पकाले एव नित्यं आदेशं ददाति तथा च ते प्रायः सर्वे धनवापसीयै आवेदनं कुर्वन्ति तदा मञ्चः एतत् घोटालम् इति निर्धारयिष्यति । एषः व्यवहारप्रतिमानः मूलतः पारम्परिक-ई-वाणिज्य-मञ्चानां मूल्याङ्कनमापदण्डैः सह सङ्गतः अस्ति । परन्तु येषां उपयोक्तृणां बहु धनं निवेशितं तेषां कृते एषः असमाधानः प्रश्नः अभवत् यत् ते वास्तवतः jingtaotao इत्यस्य “ऊन-कटनी” इति परिभाषां, छूटस्य व्याप्तिम् च अवगच्छन्ति वा इति
एतेन अशान्तिः विपण्यां जिंगताओताओ इत्यस्य विषये अपि प्रश्नं जनयति स्म । केचन उपयोक्तारः मञ्चस्य "उपयोक्तृणां ऊनस्य कटनविरोधी" व्यवहारस्य विषये चिन्तिताः सन्ति तथा च दावान् कुर्वन्ति यत् मञ्चस्य नियमेषु लूपहोल्स् दुर्भावनापूर्वकं शोषणं कृतम्, यस्य परिणामेण केषाञ्चन उपयोक्तृणां प्रति अन्यायः व्यवहारः अभवत् अशान्तिमध्ये जिंगटाओटाओ इत्यनेन उक्तं यत् तस्य मूलः अभिप्रायः उपभोक्तृणां लाभाय आसीत्, परन्तु तत्सहकालं "वयं अवगच्छामः यत् विपण्यां भिन्नाः स्वराः भवितुम् अर्हन्ति" इति
यथा यथा घटना विकसिता भवति तथा तथा जनाः अङ्कीय-अर्थव्यवस्थायाः द्रुतविकासे हितस्य न्यायस्य च सन्तुलनं कथं करणीयम् इति चिन्तनं न कर्तुं शक्नुवन्ति, यस्य कृते अधिकतर्कसंगतचिन्तनस्य आवश्यकता वर्तते।