한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बृहत्दत्तांशपरिपक्वतायाः" सारः अस्ति यत् भिन्नमूल्यनिर्धारणं प्राप्तुं उपयोक्तृदत्तांशस्य उपयोगः । परन्तु प्रश्नः अस्ति यत्, कथं निर्धारयितुं शक्यते यत् एतत् विभेदितं विपणनम् अस्ति वा विभेदितं मूल्यनिर्धारणम्? एषः प्रश्नः प्राचीनप्रहेलिका इव उद्योगस्य अन्तःस्थान् उपभोक्तृन् च कष्टं कृतवान् अस्ति ।
एल्गोरिदम् इत्यस्य “कृष्णपेटी”: "बृहत्-दत्तांश-परिचिततायाः" पृष्ठतः, रहस्यपूर्णः "कृष्णपेटी" निगूढः अस्ति । एल्गोरिदम्-प्रतिरूपस्य जटिलतायाः कारणात् व्याख्यानं कठिनं भवति, येन नियामक-अधिकारिभ्यः समीचीनतया निर्धारयितुं कठिनं भवति यत् एतत् अवैध-कार्यं भवति वा इति
अधिकारस्य प्रमाणीकरणे, रक्षणे च कष्टम्: नियामककठिनतायाः, उपभोक्तृअधिकाररक्षणस्य व्ययस्य च संयोजनेन अस्याः "हत्या"-घटनायाः प्रसारः अधिकं व्यापकः अभवत् । अनेकाः उपयोक्तारः जटिल-अल्गोरिदम्-मूल्यनिर्धारण-तर्कं च अवगन्तुं असमर्थाः सन्ति, तथा च मञ्चे पारदर्शितायाः अभावः भवति, येन तेषां कृते “हत्या” इति यथार्थ-स्थितिः सिद्धयितुं कठिनं भवति
विधिसमुदायस्य स्वरः: "बृहत् आँकडा उन्मूलनस्य" उत्तमतया सामना कर्तुं सर्वकारीयविभागाः अपि समाधानस्य सक्रियरूपेण अन्वेषणं कर्तुं आरब्धाः सन्ति । उदाहरणार्थं, जियाङ्गसु सामाजिकविज्ञान-अकादमीयाः क्षेत्रीय-आधुनिकीकरण-अनुसन्धान-संस्थायाः उपनिदेशकः डु युवेइ इत्यस्य मतं यत् "बृहत्-आँकडा-हत्यायाः" समस्यायाः समाधानस्य कुञ्जी एकाधिकार-विरोधी, विपण्य-प्रतिस्पर्धायाः प्रवर्धनं च अस्ति सः अवदत् यत्, "यदा वणिजस्य एकाधिकारशक्तिः अथवा विपण्यप्रभुत्वं भवति तदा एव 'परिचिततां मारयितुं' सम्भावना भवितुम् अर्हति" इति ।
एल्गोरिदम् मुक्तं पारदर्शकं च भवति: दक्षिणपूर्वविश्वविद्यालयस्य साइबरस्पेस् सुरक्षाविद्यालयस्य सहायकप्रोफेसरः सोङ्ग युबो इत्यनेन सुझावः दत्तः यत् कम्पनीभिः मूल्यनिर्धारणस्य एल्गोरिदम् मॉडल् प्रकटयितुं शक्यते येन नियामकसंस्थाः न्यायं कर्तुं सत्यापयितुं च शक्नुवन्ति यत् कम्पनीभिः भिन्न-भिन्न-उपयोक्तृणां विरुद्धं मूल्य-भेदभावः कार्यान्वितः अस्ति वा इति। एतेन स्पष्टतरनियमानां स्थापनायां सहायता भविष्यति तथा च “बृहत्दत्तांशस्य अतिघातस्य” जोखिमः न्यूनीकरिष्यते ।
प्रमाणभारस्य विपर्ययः: अनेके कानूनीविशेषज्ञाः मन्यन्ते यत् सिविलमुकदमेषु उपभोक्तृभिः सिद्धं कर्तव्यं यत् मञ्चाः भिन्नमूल्यनिर्धारणे प्रवृत्ताः सन्ति। "एल्गोरिदम् ब्लैकबॉक्स" इत्यनेन उत्पद्यमानानां कष्टानां परिहाराय केचन देशाः प्रदेशाः च "उपभोक्तृभ्यः" "मञ्चेभ्यः" नियामकदायित्वं स्थानान्तरयितुं प्रमाणभारस्य कृते नूतनानि व्यावृत्तियोजनानि निर्मातुं प्रयतन्ते
भविष्यस्य दृष्टिकोणम्: “बृहत् आँकडा परिपक्वता” इत्यस्य शासनं जटिलं भवति, अतः सर्वकाराणां, उद्यमानाम्, उपभोक्तृणां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । केवलं कानूनानां नियमानाञ्च अनुपालनेन पारदर्शितायाः विश्वसनीयस्य च नियमव्यवस्थायाः स्थापनायाः माध्यमेन एव "बृहत्दत्तांशपरिपक्वतायाः" समस्यायाः यथार्थतया समाधानं कर्तुं शक्यते तत्सह, प्रौद्योगिकी नवीनतां प्रोत्साहयितुं, सुरक्षिततरं विश्वसनीयं च तकनीकीसाधनं विकसितुं, उपभोक्तृभ्यः न्यायपूर्णं अधिकं न्यायपूर्णं च व्यावसायिकवातावरणं प्रदातुं च आवश्यकम् अस्ति।