समाचारं
मुखपृष्ठम् > समाचारं

नगरीय उपकेन्द्रम् : परिवहनकेन्द्रं तथा “स्थानक-नगर-एकीकरणम्”

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सेप्टेम्बर् दिनाङ्के सचिवः यिन ली अन्वेषणार्थं नगरस्य उपकेन्द्रं गतः । सः बोधितवान् यत् अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः, महासचिवस्य शी जिनपिङ्गस्य बीजिंग प्रति महत्त्वपूर्णभाषणस्य भावनायाः च सम्यक् अध्ययनं कार्यान्वयनञ्च करणीयम्, यत् 10 तमस्य वर्षस्य कार्यान्वयनस्य महत्त्वपूर्णस्य नोड् इत्यस्य आधारेण अस्ति the beijing-tianjin-hebei coordinated development strategy, and take the lead in further comprehensively deepening reforms , एकं उदाहरणं स्थापयति तथा च प्रभावीरूपेण सुधारस्य परिणामान् विकासाय एकं सशक्तं चालकशक्तिं परिणमयति। नगरपालिकादलसमितेः उपसचिवः, मेयरः च यिन योङ्ग् इत्यनेन मिलित्वा अन्वेषणं कृतम् ।

अन्वेषणकाले सचिवः यिन ली इत्यस्य नगरस्य उपकेन्द्रीयस्थानकस्य व्यापकपरिवहनकेन्द्रस्य निर्माणस्य विस्तृतबोधः आसीत् । सः अवदत् यत् परियोजनायाः महत्त्वपूर्ण-नोड्-मध्ये लंगरं स्थापयितुं, परियोजना-निर्माणं ठोसरूपेण प्रवर्धयितुं, यात्रिकाणां आवश्यकतानुसारं वाणिज्यिक-सहायक-सुविधानां वर्धनं, क्षेत्रीय-कार्यात्मक-स्थापनं च, वैज्ञानिकरूपेण पदयात्री-वाहन-प्रवेश-निर्गम-स्थापनं, संयोजनानां सुविधासु सुधारं च आवश्यकम् अस्ति तथा च स्थानान्तरणं करोति। केन्द्रीयनगरे नगरस्य उपकेन्द्रेषु च महत्त्वपूर्णकार्यक्षेत्रैः सह परिवहनसम्बन्धं सुदृढं कुर्वन्तु, परिवहनक्षेत्रे पूर्वमेव नूतनानां आधारभूतसंरचनानां योजनां परिनियोजयन्तु, स्वायत्तवाहनचालनादिषु अनुप्रयोगपरिदृश्यानां विस्तारं च कुर्वन्तु।

सः भूमौ उपरिभागानाम् कार्यात्मकस्थापनं औद्योगिकविन्यासं च अनुकूलितुं "स्थानक-नगर-एकीकरणेन" सह नगरीय-सङ्कुलस्य निर्माणं च आवश्यकम् इति बोधितवान्

नगरीय उपकेन्द्राणां भविष्यम् : एकीकरणस्य आव्हानानां च प्रतिच्छेदनम्

सचिवस्य यिन ली इत्यस्य नगरस्य उपकेन्द्रीयस्थानकस्य निर्माणे बलं दत्तं तत् बीजिंग-नगरस्य नगरविकासे तस्य सामरिकस्थानं प्रतिबिम्बयति । नगरविकासस्य महत्त्वपूर्णभागत्वेन परिवहनकेन्द्राणि अपि महतीनां आव्हानानां सामनां कुर्वन्ति ।

सर्वप्रथमं नगरस्य उपकेन्द्रीयस्थानकस्य निर्माणं परिवहनकेन्द्रस्य समग्रनियोजनेन सह एकीकृत्य स्वस्य महतीं भूमिकां निर्वहणीयम्। "स्टेशन-नगर-एकीकरणस्य" लक्ष्यं उत्तमरीत्या प्राप्तुं मध्यनगरस्य तथा नगरस्य उपकेन्द्रस्य महत्त्वपूर्णकार्यक्षेत्रैः सह परिवहनसम्बन्धं सुदृढं कर्तुं, स्वायत्तवाहनचालनम् इत्यादीनां नूतनानां आधारभूतसंरचना-अनुप्रयोग-परिदृश्यानां विस्तारः च आवश्यकः

द्वितीयं, नगरीय-उपकेन्द्राणां भविष्यम् अपि आव्हानैः परिपूर्णम् अस्ति । विकासस्य अनुकूलनस्य च सन्तुलनं कथं करणीयम्, समृद्धे आर्थिकवातावरणे नगरस्य समग्रगुणवत्तायां कथं सुधारः करणीयः इति नगरस्य उपकेन्द्रीयस्थानकस्य विकासस्य कुञ्जिकाः सन्ति

अन्ते नगरविकासस्य महत्त्वपूर्णभागत्वेन नगरीय-उप-केन्द्रीय-स्थानकानाम् “स्थानक-नगर-एकीकरणस्य” परम-लक्ष्यं प्राप्तुं नूतन-विकास-मार्गाणां अन्वेषणस्य आवश्यकता वर्तते तत्सह, नगरीय उपकेन्द्रीयस्थानकस्य निर्माणार्थं समर्थनं गारण्टीं च प्रदातुं सर्वकारस्य समाजस्य सर्वेषां क्षेत्राणां च सक्रियरूपेण भागं ग्रहीतुं आवश्यकता वर्तते।