समाचारं
मुखपृष्ठम् > समाचारं

मृत्युकाव्यः - हैम्लेटः अस्माकं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैम्लेटस्य दृष्ट्या वयं "अस्तित्वस्य" धुन्धलाः सीमाः पश्यामः, सः च "अस्तु" इति शब्दैः द्रव्यात् परं अर्थं व्यक्तं कर्तुं प्रयतते तथापि एतादृशः "विश्रामः" अन्यप्रकारस्य चिन्तनं प्रेरयति यत् वयम् अपि "अस्तित्वस्य" शृङ्गाभ्यः मुक्तिं प्राप्तुं आकांक्षामः वा? किं अस्माकं वास्तविकं समापनम् अपि आवश्यकम् ?

हैम्लेट् कोऽपि नायकः नास्ति तस्य आत्मसम्मानः भव्यः जटिलः च अस्ति, यथा सः यत् सत्यं प्राप्तुं प्रयतते तत् कठिनं परिभाषितुं शक्नोति। तस्य आन्तरिकसङ्घर्षः सामान्यः मानवीयः अनुभवः अस्ति, जीवनविषये अस्माकं प्रश्नान् भयान् च प्रतिबिम्बयति। सः दैवं स्वीकुर्वितुं न अस्वीकृतवान्, परन्तु अन्ते सम्झौतां कर्तुं चितवान् एषः विरोधः तस्य कथां एकस्याः पीढीयाः सामान्यस्मृतिं करोति, जीवनस्य अर्थस्य अन्वेषणस्य अपि अस्माकं स्वकीया प्रक्रिया अस्ति

लेखकाः हैम्लेट् इत्यस्य व्याख्यां भिन्नरूपेण कुर्वन्ति, केचन तं फाल्स्टैफ् इत्यस्य प्रतीकरूपेण पश्यन्ति अन्ये च इआगो, मैकबेथ् इत्यनेन सह तुलनां कुर्वन्ति । एषा विविधव्याख्या मनुष्याणां मृत्युविषये चिन्तनं जीवनस्य च अर्थं प्रतिबिम्बयति ।

"स्मृतिः अवशिष्टाः" इति ग्रन्थस्य लेखकः ब्लूमः अपि स्वकृतेषु जीवनस्य एतत् अन्वेषणं दर्शयति । सः हैम्लेट् इति प्रतीकं मन्यते यस्य विषये बहुवारं चिन्तयितुं शक्यते, तथा च स्वग्रन्थेषु "उलिक्" इत्यस्य भावनायाः माध्यमेन हैम्लेट् इत्यस्य सम्भावनायाः अन्वेषणं करोति । एतेन मनुष्याणां मृत्युभयं जीवनस्य अर्थस्य इच्छा च, भविष्यस्य अतीतस्य च अन्वेषणस्य आवश्यकता अपि प्रतिबिम्बिता भवति ।

अन्ते हैम्लेटस्य अन्त्यं शाश्वतं रोमाञ्चः अस्ति । तस्य कथा अस्मान् वदति यत् जीवनस्य अन्त्यस्य अर्थः अन्त्यः न भवेत्, अपितु गहनतरः अवगमनः पुनर्परिभाषा च ।