한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शि बन्यु इत्यस्य पौराणिकयात्रा १९८५ तमे वर्षे आरब्धा, यदा सः डबिंग् उद्योगे प्रवेशं कृत्वा ताइवानस्य डबिंग् इत्यस्य "सम्राट्" मास्टर चेन् मिंग्याङ्ग इत्यस्य अधीनं अध्ययनं कृतवान्, ध्वनितरङ्गैः सह कलात्मकं एकीकरणस्य यात्रां च आरब्धवान् अयं मौनरूपेण कार्यं कुर्वन् डबिंग्-मास्टरः स्वस्य ठोसव्यावसायिकतायाः, प्रदर्शनस्य गहनबोधस्य च कारणेन शीघ्रमेव लोकप्रियः अभवत् । तस्य प्रतिनिधिकृतयः "द गैम्बलर", "जिदाओ एकेडमी" इत्यादीनि स्टीफन् चाउ इत्यस्य चलच्चित्रेषु अद्वितीयस्वरस्य आकारं दत्तवन्तः, प्रेक्षकाणां कृते श्रव्य-दृश्य-अनुभवं च आनयन्ति यस्य अवहेलना कर्तुं न शक्यते
शि बन्यु-स्टीफन् चाउ-योः सहकार्यं १९९० तमे वर्षे "द गैम्बलर" इति चलच्चित्रात् आरभ्यते । तस्मिन् समये चलच्चित्रे स्टीफन् चाउ इत्यस्य चरित्रस्य मण्डारिन-डबिंग् इत्यस्य तत्कालीन आवश्यकता आसीत्, तस्य परियोजनायां सम्मिलितुं शि बान्यु इत्यस्य अनुशंसा अभवत्, अन्ततः "सिङ्ग ये" इत्यस्य स्वरस्य पृष्ठतः आत्मा अभवत् । स्वस्य अद्वितीयस्वरस्य, उत्तमव्यञ्जकक्षमतया च सः स्टीफन् चाउ इत्यस्य प्रतिबिम्बं गभीरताम् अयच्छत्, प्रेक्षकाणां हृदयेषु स्टीफन् चाउ इत्यस्य स्वरस्य "चित्रणं" च कृतवान्
ततः परं ते कतिपयवर्षेभ्यः यावत् चलितायाः सहकारियात्रायाः आरम्भं कृतवन्तः । शि बन्यु इत्यस्य उत्तमं डबिंग् चलच्चित्रप्रशंसकानां मध्ये परिचितं "ध्वनिचिह्नम्" जातम् । सः "द लेजेण्ड् आफ् व्हाइट् स्नेक्" इत्यादिषु अनेकेषु क्लासिकचलच्चित्रेषु टीवी-श्रृङ्खलासु च १६ पात्राणां स्वरं दत्तवान्, एतेषु कृतीषु अद्वितीयं आकर्षणं भावात्मकं च वर्णं योजितवान्
शि बन्यु इत्यस्य कथा न केवलं ध्वनिकलाविषये, अपितु कालपरिवर्तनस्य साक्षी अपि अस्ति । चीनीयचलच्चित्रस्य प्रबलविकासः, चलच्चित्रक्षेत्रस्य विकासः, "स्टीफन् चाउ इत्यस्य राज्ञी डबिंग्" इत्यस्य महिमा च सः दृष्टवान् ।
शि बन्युः मृत्युः युगस्य अन्तः युगस्य आरम्भः इति अर्थः । तस्य स्वरः प्रेक्षकाणां हृदयेषु सर्वदा तिष्ठति, मौन-आख्यायिका इव कालस्य व्यतीतस्य, दैवस्य अनिवार्यतायाः च स्मरणं कृत्वा अस्मान् सर्वदा सह गमिष्यति।