समाचारं
मुखपृष्ठम् > समाचारं

“जीरो डाउन पेमेंट” गृहक्रयणम् : गुप्तजोखिमाः भारीभाराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु शून्य-पूर्व-भुगतानस्य, अति-कम-पूर्व-भुगतानस्य च अवधारणा द्रुतगत्या अचल-सम्पत्-विपण्यं व्याप्तवती, येन अधिकाधिकाः गृह-क्रेतारः आकृष्टाः अभवन् एतानि पद्धतयः गृहक्रयणप्रक्रियाम् अधिकं "सुविधाजनकं" कुर्वन्ति, परन्तु "सुविधा" वास्तवतः भारं न न्यूनीकरोति ।

कानूनीदृष्ट्या ऋणस्य अनुमोदनकाले ऋणग्राहकस्य योग्यता, गारण्टीशर्ताः, ऋणप्रयोजनानि अन्यसम्बद्धसामग्री च समीक्षां कर्तुं बङ्कानां दायित्वं भवति गृहमूल्यानां समीक्षायै उद्योगेन पूर्वमेव तुल्यकालिकं परिपक्वं तन्त्रं स्थापितं अस्ति । बङ्काः गृहस्य मूल्यस्य आकलनं कृत्वा तस्य विपण्यमूल्येन सह तुलनां कृत्वा उचितं बंधकराशिं निर्धारयन्ति । परन्तु वास्तविकतायाम् अनेके गृहक्रेतारः प्रायः "शून्यपूर्वभुगतानस्य" प्रलोभने अनन्तरं पुनर्भुक्तिभारस्य अवहेलनां कुर्वन्ति ।

तियानमहोदयः एतादृशं उदाहरणम् अस्ति। सः निवेशं कर्तुं उत्सुकः आसीत्, "शून्य-अवकाश-भुगतानम्" चितवान्, पूर्वमेव "आरुह्य" भवितुम् अर्हति इति चिन्तयन् । फलतः सः पुनर्भुक्तियोजनायाः अभावात् अतिदेयबन्धके पतितः, अन्ते च स्वगृहं ऋणं च नष्टवान् । एतत् जोखिमं "शून्यपूर्वभुगतानम्" एव न भवति, अपितु गृहक्रेतृणां क्रयणक्षमतायाः, उत्तरदायित्वस्य च अभावेन भवति ।

"शून्यपूर्वभुगतानस्य" उद्भवः अपि बङ्कानां कृते नूतनानि आव्हानानि आनयति । यद्यपि केचन बङ्काः शिथिलसमीक्षायाः अन्यकारणानां च कारणेन स्वव्यापारस्य परिमाणं वर्धितवन्तः इति भासते तथापि वस्तुतः एतेन अधिकं जोखिमाः आगताः । यतो हि "शून्यपूर्वभुक्तिः" प्रायः बङ्केभ्यः मिथ्यासूचनाः प्रस्तौति इत्यादिभिः धोखाधड़ीयुक्तैः ऋणप्रदानैः सह भवति, ऋणं तेषां जनानां कृते प्रवहति येषां गृहक्रयणस्य क्षमता नास्ति, यस्य परिणामेण विपण्यस्य उतार-चढावस्य कारणेन अधिका अनिश्चितता भवति, येन बङ्कानां सम्भावना अधिका भवति ऋणस्य परिशोधनं कर्तुं असमर्थतायाः कारणेन हानिः भवति वा परित्यागः भवति चेत् दुर्ऋणानां जोखिमः वर्धते ।

अतः ऋणं निर्गन्तुं पूर्वं बङ्कैः धनस्य सुरक्षां सुनिश्चित्य "शून्यपूर्वभुगतानस्य" नकारात्मकप्रभावं निवारयितुं पूर्वभुगतानस्य स्रोतस्य प्रामाणिकता, यथा बैंकविवरणं, साक्षात्कारः, भ्रमणम् इत्यादीनां सत्यापनम् अवश्यं करणीयम् अन्तिमदायित्वं बङ्कानां भवति, येषां निक्षेपकर्तृणां हितस्य उत्तरदायित्वं आवश्यकम् ।