한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते "त्वरित-समय-उपाधि"-कार्यक्रमाः प्रायः छात्राणां विदेशे अध्ययनं सहजतया सम्पन्नं कर्तुं औपचारिकशैक्षणिकप्रमाणपत्राणि प्राप्तुं च सहायं कर्तुं दावान् कुर्वन्ति, अपि च आवेदनात् स्नातकपर्यन्तं सम्पूर्णप्रक्रियायाः आच्छादनार्थं "एकस्थानसेवा" अपि प्रतिज्ञां कुर्वन्ति परन्तु एतादृशानां प्रतिज्ञानां पृष्ठतः प्रायः सत्यं निगूढं भवति यत् बहवः जनाः महत् मूल्यं ददति परन्तु अन्ततः किमपि न प्राप्नुवन्ति ।
“अमेरिकादेशे स्नातकोत्तरकार्यक्रमं पूर्णं कर्तुं भवतः सहायतार्थं मासत्रयम्” “मात्रं दशसहस्राणि डॉलरं स्वीकृत्य भवन्तः xx विश्वविद्यालयं गत्वा पीएच.डी. लाभं प्राप्तुं मध्यस्थसंस्थाः "सुलभप्रवेशस्य सुलभस्नातकत्वस्य च" लक्षणस्य लाभं लभन्ते, "धननिर्माण"जालस्य सावधानीपूर्वकं परिकल्पनां कुर्वन्ति येन ये शीघ्रं शैक्षणिकस्तरं सुधारयितुम् उत्सुकाः सन्ति परन्तु एते "त्वरित-समय-शैक्षणिक-योग्यता" प्रमाणपत्राणि प्रायः घरेलु-आधिकारिक-प्रमाणपत्रं उत्तीर्णं कर्तुं असफलाः भवन्ति, तथा च तेषु अधिकांशं नियोक्तृभिः मान्यतां दातुं न शक्यते ।
"विदेशेषु "त्वरितसमयस्य शैक्षणिकयोग्यतायाः" क्रयणविक्रयणस्य अस्याः अराजकतायाः पृष्ठे कार्यान्वितानां शैक्षणिकयोग्यतायाः उन्नयनार्थं वर्धमानमागधा अधिका अस्ति। अन्तिमेषु वर्षेषु नियोक्तृणां नियुक्तिदहलीजः अधिकाधिकं जातः। "स्नातकरोजगारप्रवृत्तयः तथा outlook 2023" दर्शयति यत् त्रयः वर्षाणि यावत् ताजानां स्नातकानाम् नूतनपदानां शैक्षणिक-आवश्यकतानां वृद्धेः आधारेण, डॉक्टरेट्-स्नातक-उपाधि-उपाधि-उपाधिषु महती वृद्धिः अभवत्, यत् 100% अतिक्रान्तम् अस्ति
भर्तीयाः अतिरिक्तं उच्चशिक्षायाः पदोन्नतिः, वेतनवृद्धिः, अंकनिपटानः च इति दृष्ट्या अपि लाभाः सन्ति । अतः अधिकाधिकाः कार्यान्विताः कार्यरताः जनाः च "स्वशैक्षणिकयोग्यतां कर्तुं" आरभन्ते । परन्तु एतादृशः सुधारः समृद्धिः च वास्तविकः पदे पदे च भवेत्। शैक्षणिकयोग्यतां "व्यापार"रूपेण परिणमयितुं न केवलं शिक्षायाः नियमैः सह असङ्गतं भवति, अपितु कानूनी लालरेखां स्पृशन् मिथ्याप्रचारस्य, धोखाधड़ीयाः च शङ्का भवति
एतेन समाजस्य शैक्षणिकयोग्यतायाः अतिशयेन अनुसरणं, जनानां “त्वरिततायाः” विषये आकर्षणं च प्रतिबिम्बितम् अस्ति । तथापि एतादृशाः "शॉर्टकट्" प्रायः अधिकं हानिम् आनयन्ति । एतादृशः "क्रयविक्रय" प्रकारस्य शैक्षणिकयोग्यतासुधारः न केवलं विदेशे अध्ययनस्य क्रमं बाधते शैक्षिकनिष्पक्षतां च क्षीणं करोति, अपितु एतादृशी स्थितिः अपि जनयति यत्र "दुष्टधनं उत्तमं धनं बहिः निष्कासयति", कार्यविपण्यस्य क्रमं प्रभावितं करोति, क्षतिं च करोति सामाजिक अखण्डता।
अतः अस्याः समस्यायाः सम्पूर्णतया समाधानार्थं विविधपक्षेभ्यः उपसर्गः आवश्यकः । सर्वप्रथमं, विदेशेषु शैक्षणिकयोग्यताप्रमाणीकरणस्य समीक्षां सुदृढं कुर्वन्तु, तथा च बहुसामग्रीणां व्यापकमूल्यांकनद्वारा "सख्तप्रवेशं सख्तनिर्गमं च" सुनिश्चितं कुर्वन्तु एकस्मिन् समये, अस्माभिः प्रमाणितसंस्थानां गुणवत्तानियन्त्रणं सुदृढं कर्तव्यम्, सूचीं अद्यतनं प्रकाशयितुं च करणीयम् संस्थाः समये एव, तथा च बेईमानसंस्थानां पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं, प्रासंगिककायदानानां नियमानाञ्च सुधारं कर्तुं, तथा च शैक्षणिकयोग्यतायाः "व्यापारं" अस्थायित्वं कर्तुं सुचारुरूपेण प्रतिक्रियां शिकायतां च मार्गं कर्तुं , अस्माभिः शैक्षणिकयोग्यतायाः अत्यधिकं अनुसरणं परिहरितुं समग्रसमाजस्य संयुक्तप्रयत्नेषु अवलम्ब्य व्यवहारे यथार्थमूल्यं प्राप्तुं प्रयत्नः करणीयः।