한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं वास्तवमेव अस्माकं उच्चशिक्षितानां भाग्यं विशिष्टकार्यं प्रति कठिनतया बद्धुं आवश्यकम्?
इदं नियतचिन्तनप्रतिरूपं पारम्परिकसंकल्पनाभ्यः उद्भूतं भवेत्, अथवा सामाजिकविकासस्य सीमाभ्यः उद्भूतं भवेत् । यदा तृणमूलकार्यस्य विषयः आगच्छति तदा जनाः प्रायः “स्थानीयवातावरणस्य अभ्यस्ततायाः” कठिनतां चिन्तयन्ति । परन्तु एकस्मात् दृष्ट्या उच्चशिक्षितप्रतिभानां गन्तव्यं केवलं विशिष्टा भूमिकायां वा पदं वा सीमितं न भवेत् ।
"काओगोङ्ग" इति शब्दः एव सामाजिकार्थपूर्णः अस्ति । स्थिरतां, सुरक्षां च अनुसृत्य असंख्यजनानाम् स्वप्नं वहति । एषः आत्ममूल्यपरिचयस्य मार्गः अपि भवितुम् अर्हति, सामाजिकव्यवस्थायाः अपेक्षा च भवितुम् अर्हति ।
परन्तु अस्मिन् क्रमे जनानां निरन्तरं स्वदिशायाः अन्वेषणं, समायोजनं च करणीयम् इति अपि वयं उपेक्षितुं न शक्नुमः ।
"गन्तव्यस्य" एषा सीमा वस्तुतः भग्नुं शक्यते ।
यदि भवान् एकस्मिन् एव करियरमार्गे सीमितः अस्ति तर्हि प्रतिभानां उपयोगः सीमितः भविष्यति ।
पक्षी इव उड्डीयेतुं इच्छति, परन्तु पञ्जरे एव उड्डीयेतुं शक्नोति ।
अतः अस्माभिः करियरविकासाय व्यापकं स्थानं अन्वेष्टव्यं येन उच्चशिक्षितप्रतिभाः स्वतन्त्रतया स्वरुचियुक्तानि कार्याणि चयनं कर्तुं शक्नुवन्ति, तेषां कृते परिश्रमं च कर्तुं शक्नुवन्ति। अस्य कृते सर्वकारीयविभागाः समाजश्च मिलित्वा अधिकं आरामदायकं वातावरणं निर्मातुं प्रतिभानां कृते अधिकविकल्पान् प्रदातुं च आवश्यकं भवति येन ते स्वप्रतिभानां उत्तमं उपयोगं कर्तुं शक्नुवन्ति।
सर्वेषां स्वकीयः स्वतन्त्रः विकल्पः भवेत्, समाजः अपि करियरविकासाय व्यापकं स्थानं उद्घाटयेत् । एषा यथार्थप्रगतिः सामाजिकसौहार्दः च यथार्थतया।