समाचारं
मुखपृष्ठम् > समाचारं

अचलसम्पत्वित्तपोषणस्य दबावः न्यूनः अभवत् : केन्द्रीयबैङ्कः वित्तीयनियामकप्राधिकारिभिः च केचन नीतिसमयसीमाः विस्तारिताः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं नीतिविमोचनं विकासऋणं, न्यासऋणं च इत्यादिषु विद्यमानवित्तपोषणविषयेषु केन्द्रितम् अस्ति । प्रासंगिकविनियमानाम् अनुसारं एतेषां ऋणानां स्थगनं कर्तुं शक्यते, तेषां समर्थनं विद्यमानऋणानां विस्तारं कृत्वा व्यावसायिकसिद्धान्ताधारितं पुनर्भुक्तिव्यवस्थां समायोजयित्वा च कर्तुं शक्यते। अस्य अर्थः अस्ति यत् विकासकाः पूंजीकारोबारस्य ऋणस्य च परिशोधनस्य दबावस्य समाधानार्थं बङ्कैः सह सक्रियरूपेण संवादं कर्तुं अधिकं समयं प्राप्तुं शक्नुवन्ति, येन परियोजनाविकासः उन्नतः भवति

अस्य पृष्ठतः कारणं अस्ति यत् अचलसम्पत्विपण्ये अन्तिमेषु वर्षेषु मन्दविक्रयवृद्धिः अभवत्, तथा च अचलसम्पत्कम्पनीनां कृते निवेशः, निर्माणसमाप्तिः, अचलसम्पत्कम्पनीनां कृते स्थापिताः धनराशिः इत्यादयः सूचकाः नकारात्मकरूपेण वर्धमानाः सन्ति अस्य अर्थः अस्ति यत् अचलसम्पत्विपण्यं वित्तीयदुविधायाः सम्मुखीभवति, वित्तीयदबावस्य निवारणाय अधिकनीतिसमर्थनस्य आवश्यकता वर्तते।

अस्याः नीतेः कार्यान्वयनेन न केवलं केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिः विस्तारितः, अपितु विकासकानां कृते नूतनाः वित्तपोषणमार्गाः अपि प्रदत्ताः यथा, ऋणप्राप्तसम्पत्त्याः परिचालनकालस्य सम्पत्तिसम्बद्धानां एव सम्पत्तिसम्बद्धानां परिपालनाय, नवीनीकरणाय, अलङ्काराय, अन्येषां परिचालनपूञ्जीआवश्यकतानां च उपयोगाय, तथैव ऋणस्य, भागधारकऋणस्य इत्यादीनां स्थाने ऋणग्राहकः सम्पत्तिनिर्माणार्थं वा क्रयणार्थं वा तेषां अनुमतिः नास्ति भूमिप्राप्त्यर्थं, नवीननिर्माणपरियोजनाय वा अन्येषां प्रतिबन्धितक्षेत्राणां कृते।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकआवासानाम् विक्रयक्षेत्रं ६०६ मिलियनवर्गमीटर् आसीत्, यत् विक्रयमात्रायां वर्षे वर्षे १८.०% न्यूनता अभवत् नवनिर्मितव्यापारिक आवासस्य ५.९७ खरब युआन् आसीत्, यत् २३.६% न्यूनता अभवत् । तस्मिन् एव काले अचलसम्पत्निवेशः, निर्माणसमाप्तिः, अचलसम्पत्कम्पनीनां कृते स्थापिताः निधिः इत्यादयः सूचकाः नकारात्मकवृद्धिं निरन्तरं दर्शयन्ति स्म एतेन ज्ञायते यत् अचलसम्पत्विपण्यं वित्तीयदुविधायाः सम्मुखीभवति, वित्तीयदबावस्य निवारणाय अधिकनीतिसमर्थनस्य आवश्यकता वर्तते।

अस्याः नीतेः कार्यान्वयनेन न केवलं विकासकानां पूंजीकारोबारस्य समस्यायाः समाधानं कर्तुं साहाय्यं भविष्यति, अपितु अचलसम्पत्विपण्ये नूतनाः विकासस्य अवसराः अपि आनयिष्यन्ति।