समाचारं
मुखपृष्ठम् > समाचारं

nio et9: प्रौद्योगिकीक्रान्तिः सामाजिकपरिवर्तनं च टकरावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनआईओ ईटी९ इत्यस्य विमोचनं स्वच्छे आकाशे विशालवज्रवत् अस्ति, यत् सम्पूर्णं नवीनशक्तिवाहन-उद्योगं उल्टावस्थायां कम्पयति । इदं न केवलं "प्रौद्योगिकी-नवीनीकरणस्य पराकाष्ठा" अस्ति, अपितु भविष्यस्य यात्रा-विधिषु विघटनकारी आव्हानं अपि अस्ति । एषः विद्युत् कार्यकारी एनआईओ इत्यस्य दशवर्षीयं सञ्चयं, अरबौ निवेशं च वहति, परन्तु तत्सहकालं महत् विवादस्य विरोधाभासानां च सामनां करोति ।

बाह्यदृष्ट्या ईटी९ इत्यस्य विमोचनं बाह्यजगत् माइलस्टोन्-सफलतारूपेण गण्यते । चीनस्य नूतन ऊर्जावाहन-उद्योगस्य तीव्रविकासस्य प्रतिनिधित्वं करोति, भविष्यस्य यात्रायाः आवश्यकतानां विषये तीक्ष्णजागरूकतायाः प्रतीकं च अस्ति । परन्तु एषा "प्रगतिः" आन्तरिकविग्रहान् अपि प्रेरितवती । केचन जनाः मन्यन्ते यत् et9 प्रौद्योगिक्यां अतिशयेन केन्द्रितः भवति तथा च भावानाम् मानवतावादीनां च परिचर्यायाः अवहेलनां करोति, अन्ततः अभिजातवादस्य अन्यं रूपं भविष्यति।

एनआईओ इत्यस्य अन्तः आन्तरिकविग्रहाः अग्निवत् दहन्ति। केचन अभियंताः, ये et9 इत्यस्मिन् निहितस्य जटिलप्रौद्योगिक्याः विषये सम्यक् अवगताः सन्ति, ते अद्यापि एतया "प्रौद्योगिक्याः प्रथमं" अवधारणायाः कारणात् व्याकुलाः सन्ति । ते et9 इत्येतत् केवलं "प्रौद्योगिकीम् दर्शयितुं" न अपितु अधिकप्रयोक्तृ-अनुकूल-डिजाइन-माध्यमेन जनानां जीवनं यथार्थतया परिवर्तयितुं उत्सुकाः सन्ति ।

अन्यः जनानां समूहः दृढतया मन्यते यत् प्रौद्योगिकी नवीनता भविष्यस्य विकासस्य आधारशिला अस्ति, ईटी९ इत्यस्य उद्भवः च तेषां प्रयत्नस्य परिणामः अस्ति ते आशां कुर्वन्ति यत् et9 इत्येतत् नूतनासु ऊर्ध्वतासु धकेलितुं विश्वस्य प्रमुखं स्मार्ट-विद्युत्-कार्यकारीकारं च भवितुम् अर्हन्ति, अस्य आधारेण च सम्पूर्णस्य नवीन-ऊर्जा-वाहन-उद्योगस्य विकास-दिशायाः नेतृत्वं कुर्वन्ति |.

एषः आन्तरिकः संघर्षः अन्ततः et9 इत्यस्य डिजाइनस्य कार्यक्षमतायाः च परिवर्तनं करिष्यति । डिजाइनस्य दृष्ट्या एनआईओ इत्यनेन "tianxing" इति चेसिस् प्रणालीं स्वस्य कोररूपेण चयनं कृतम्, यत् स्टीयरिंग्-बाय-तार-प्रौद्योगिकी, पूर्णतया सक्रिय-निलम्बनं, पृष्ठ-चक्र-स्टीयरिंग् च एकीकृत्य, कार-चेसिस्-इत्यस्य एकीकृत-नियन्त्रणं, सम्पूर्णस्य वाहनस्य बुद्धिमत्तायाः च साक्षात्कारं करोति इदं निःसंदेहं विघटनकारी सफलता अस्ति, परन्तु तया सह नूतनाः विरोधाभासाः अपि आगच्छन्ति: सुरक्षाप्रदर्शनं, आरामः, नियन्त्रणम् इत्यादयः विषयाः चालकानां आवश्यकतानां यथार्थतया पूर्तये निरन्तरं अनुकूलितं सुधारं च कर्तुं आवश्यकम्।

ईटी९ इत्यस्य मूल्यं ७८८,००० युआन् इत्यस्मात् आरभ्यते, यत् अपि पृथक्त्वस्य बिन्दुः अभवत् । स्वप्नानां आरम्भबिन्दुः, वास्तविकतायाः शृङ्गाश्च, भविष्यस्य यात्राविधिषु इच्छायाः, असहायतायाः च प्रतीकं भवति । एकः पक्षः ईटी९ भविष्यजीवनस्य मापदण्डः भवितुम् उत्सुकः अस्ति, परन्तु अन्यः पक्षः चिन्तितः अस्ति यत् एतत् उच्चमूल्येन सीमितं भविष्यति, अन्ते च केवलं अभिजातवादस्य प्रतीकं भविष्यति इति।

सम्पूर्णकोरप्रौद्योगिक्याः विश्वस्य कतिपयेषु कम्पनीषु अन्यतमः इति नाम्ना एनआईओ इत्यनेन दशवर्षं यावत् अनुसंधानविकासे निवेशः कृतः यत् अन्ततः ईटी९ चीनस्य प्रथमं सामूहिकरूपेण उत्पादितं मॉडलं स्टीयर-बाय-तार-प्रौद्योगिक्या सुसज्जितम् अस्ति एषा निःसंदेहं महती विजयः, परन्तु तस्य अर्थः नूतनाः आव्हानाः अपि सन्ति: एतत् प्रौद्योगिकीम् वास्तविकजीवनपरिदृश्येषु कथं प्रयोक्तव्यम्, तथा च प्रौद्योगिक्याः मानविकीयाश्च सम्बन्धस्य सन्तुलनं कथं करणीयम्, येन वयं केवलं परिवर्तनं न कृत्वा, जनानां यात्रायाः मार्गं यथार्थतया परिवर्तयितुं शक्नुमः | them.भविष्यस्य यात्राविधिषु अपेक्षाः।

ईटी९ इत्यस्य विमोचनं विस्फोटकघटना इव आसीत्, उद्योगस्य अन्तः बहिश्च व्यापकं ध्यानं जनयति स्म । इदं प्रौद्योगिकी-सफलता, सामाजिकपरिवर्तनस्य प्रतीकं च अस्ति । अन्ते कथं तस्य मूल्यं साक्षात्करिष्यति इति सत्यापनार्थं समयः स्यात् । परन्तु सर्वथा et9 इत्यस्य उद्भवः निःसंदेहं नूतन ऊर्जावाहन-उद्योगे एकः प्रमुखः परिवर्तनः अस्ति तथा च भविष्यस्य यात्रा-विधिविषये जनानां अवगमनं अपि परिवर्तयिष्यति |.