한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वकारीयविभागैः प्रोत्साहिताः, विकासकैः प्रचारिताः, मीडियाद्वारा च प्रचारिताः, विविधाः "शून्य-अवकाश-भुगतान"-योजनाः क्रमेण उद्भूताः, येन गृहक्रेतृणां "स्वप्नः" अधिकाधिकं स्पष्टः अभवत् तथापि अस्य पृष्ठे महतीः समस्याः निगूढाः सन्ति ।
एकः "शून्यपूर्वभुक्तिः" गृहक्रेता तियानमहोदयः अस्मिन् दलदले अटत् । सः गृहस्य स्वामित्वं प्राप्तुं आकांक्षति स्म, परन्तु वास्तविकता तम् बाधते स्म । "शून्य-पूर्व-भुगतानस्य" प्रलोभनेन सः आवेगपूर्वकं कार्यं कृतवान्, तदनन्तरं प्रतिदेय-दबावस्य अवहेलनां च कृतवान्, यत् अन्ततः चूकस्य जोखिमं जनयति स्म
ऋणसंस्थानां "समीक्षकः" इति नाम्ना बङ्काः मनोविनोदात्मकस्वप्ने एव दृश्यन्ते । ते ऋणस्य योग्यतां परीक्षिष्यन्ति, गारण्टीशर्ताः च करिष्यन्ति, परन्तु गृहमूल्यानां समीक्षायाः मार्गः अस्पष्टः इव दृश्यते, यथा ते कल्पनाशील आर्द्रविपण्ये सन्ति।
रियल एस्टेट् लॉ सोसाइटी इत्यस्य उपाध्यक्षः झाओ ज़िउची इत्यनेन दर्शितं यत् बङ्कैः गृहस्य मूल्यस्य समीक्षा करणीयम् यतः बंधकं गृहस्य आधारेण भवति। मूल्याङ्कनकाले वयं प्रायः विपण्यमूल्यं, परितः क्षेत्रे आवासमूल्यानि इत्यादीनां सूचकानाम् उल्लेखं कुर्मः, गृहस्य संरचना इत्यादीनां कारकानाम् व्यापकरूपेण विचारं कुर्मः
परन्तु एते "सुरक्षा" उपायाः गृहक्रेतृणां कृते "शून्यपूर्वभुगतानेन" उत्पद्यमानं जोखिमं पूर्णतया प्रतिरोधयितुं न शक्नुवन्ति । बङ्कानां अधिककठोरलेखापरीक्षापद्धतिः, यथा प्रवाहसत्यापनस्य, साक्षात्कारस्य, भ्रमणस्य च माध्यमेन, पूर्वभुगतानस्य स्रोतस्य प्रामाणिकता सत्यापयितुं, यत् धनस्य सुरक्षायाः हितस्य च यथार्थतया रक्षणं कर्तुं आवश्यकता वर्तते
समग्रवित्तीयसुरक्षादृष्ट्या गृहक्रेतृभ्यः यत् धनं बङ्काः ऋणं ददति तत् सामान्यजनानाम् धनम् एव । यदि धनं पुनः प्राप्तुं न शक्यते तर्हि अन्ततः निक्षेपकानां हिताय हानिः भविष्यति, अपितु सर्वेषां कृते अपि हानिः भवति ।